________________
प्रशमरतिप्रकरणम्
कर्ममयः संसारः संसारनिमित्तकं पुनर्दुःखम् । तस्माद्रागद्वेषादयस्तु भवसन्ततेर्मूलम् ॥५७॥
एतद्दोषमहासञ्चयजालं शक्यमप्रमत्तेन । प्रशमस्थितेन घनमप्युद्वेष्टयितुं निरवशेषम् ॥५८॥
३५
उक्तलक्षणौ रागद्वेषौ । 'मोहो मोहनीयम् । मिथ्यात्वं तत्त्वार्थाश्रद्धानलक्षणम् अविरतिरनिवृत्तिः कर्माश्रवेभ्यः । एभी रागादिभिर्विकथादिप्रमादपञ्चकसहितैर्मनोवाक्काययोगानुगतैः कर्मादीयते गृह्यते स्वप्रदेशेष्वात्मना निधीयत इत्यर्थः । ततश्च घटीयन्त्रन्यायेन रागादीनां कर्मबन्धहेतुत्वं । कर्मणोऽपि रागादिपरिणामः ॥५६॥
(५७) टीका-ततश्च— कर्ममय इति । कर्मविकारो नारकत्वं तिर्यक्त्वं मनुष्यत्वं देवत्वं १च । नारकादिरूपसंसारकारणं दुःखं शारीरं मानसं वा । न ह्यनारको नरके दुःखमनुभवति । एवमितरत्रापि । तस्माद्रागद्वेषादयः पञ्च कर्मबन्धहेतवो नारकादिभवसन्ततेर्भवपरंपराया मूलं बीजं प्रतिष्ठेति ॥५७॥
(५८) टीका - कः पुनरस्य रागद्वेषादिजनितस्य संसारचक्रस्य भङ्गोपाय इत्याहएतदिति । दोषाणां रागद्वेषादीनां तज्जनितकर्मणां च महासञ्चय उपचयः । दोषमहासञ्चय एव जालम् । जालमिव जालम् । यथा मीनमकरादीनामादायकं जालं जीवनापहारि तद्वदेतदपि
एवं रागादिभिः पञ्चभिः प्रतीतैः कीदृशैः ? - प्रमादो - मद्यादिः पञ्चधा, योगो-मनोयोगादयस्त्रयः ते तथा ताननुगच्छन्ति-अनुसहायीभवन्ति ये तैः प्रमादयोगानुगैः समादीयते -गृह्यते, किम् ?-कर्मेति
॥५६॥
(५७) (वि०) ततश्च - कर्ममय इति । कर्ममयः - अदृष्टनिष्पन्नः । कः ? - संसारः, ततः किम् ?-तन्निमित्तकं-तत्कारणं पुनर्दुःखम्, तस्माद्रागद्वेषादयो भवसन्ततेर्मूलमिति ॥५७॥
(५८) (वि०) ननु कथमेतन्निर्जेतुं शक्यमत आह - एतदिति । एतद् रागादिदोषसञ्चयजालं जालमिव जालं यथा मत्स्यादीनामादायकं जालं तद्वदेतदपि, दुःखहेतुत्वात्, शक्यमुद्वेष्टयितुम्-अपनेतुं विनाशयितुमिति सम्बन्धः । केन ? - जीवेन । कीदृशेन ? - अप्रमत्तेन
रागादिभिर्विकथादिप्रमादमनः प्रभृतियोगयुतैः ॥५६॥
(५८) (अव०)- एतेषां दोषाणां सञ्चयस्य जालमिव जालं दुःखहेतुत्वात्, आमूलादुद्धर्तुमप्रमत्तेन शक्यम् ॥५८॥