________________
एकस्य जन्मादि
स्वजनादिभ्यो भिन्नता
अशुचिता काय मात्रादिताया अनैयत्यं
26
मिथ्यात्वादीनामाश्रवता
वागादिसमाधिः
संवरतपोभ्यां निर्जरा
लोकप्रमाणं जन्मादिचिन्ता च
जिनधर्मात् संसारतरणम्
बोधेर्दुर्लभत्वम्
मोहादेर्विरतिदौर्लभ्यं, वैराग्यदुष्प्रापताहेतवः, क्षान्त्यादीनां साधनता
त्रिकरणशुद्धता च
इति भावनाधिकारः
श्रमणधर्मभेदाः
दयाद्वारा क्षान्तिसाधनं
विनयगुणद्वारा मार्गफलं, विशुद्धिधर्ममोक्षसुखानि आर्जवात्
अनुपरोधेन शौचता
संयमभेदाः (१७) बान्धवधनादित्यागः
अविसंवादनादि
अनशनादि प्रायश्चित्तादि च तपः
अष्टादशधा ब्रह्म
निर्मूर्च्छता
रागादिशमः ममत्वादित्यागः परिषहादिहननं च फलं धर्मस्य प्रवचन भक्त्यादीनां वैराग्यादिजनकत्वं
इति धर्माधिकारः
पदार्थनवकम् जीवभेदाः
आक्षेपण्यादिकथाऽनुज्ञा स्त्र्यादिकथात्यागश्च
परचिन्तानिवृत्तिः
शास्त्राध्ययनादियत्नः
शास्त्रशब्दव्युत्पत्तिः उद्धतशासनत्राणे, सर्वविद्वचनस्य शास्त्रता
इति कथाधिकारः
इति जीवाधिकारः
१५३
१५४
१५५
१५६
१५७
१५८
१५९
१६०
१६१
१६२
१६३-१६६
१६७
१६८
१६९ - १७०
१७१
१७२
१७३
१७४
१७५-१७६
१७७
१७८
१७९-१८०
१८१
१८२ - १८३
१८४
१८५
१८६ - १८८
१८९
१९० - १९३
९६
९६
९७
९८
९८
९९
१००
१००
१०१
१०१
१०२
१०५
१०५
१०६
१०७
१०८
१०८
१०९
११०
१११
११२
११२
११३
११४
११६
११६
११७
११८
११९