________________
रागद्वेषत्यागः इन्द्रियशमनं आगमकार्यता च
विषयाणां स्वरूपं दुरन्तता विषान्नवद् विपाको दुःखकृत्त्वञ्च मरणदर्शनेऽपि विषयरतिर्न योग्या
मुक्त्यनुग्रहचिन्ता
अभय आत्मस्थश्च प्रशमः
इन्द्रियजययत्नप्रशंसा
विरागात् मुधा सुखं, दुःखाभावः सुखाद्वैतता च शमाद् गुणिता सुखिता निर्ज्वरता च
लोकशरीरचिन्ता
लोकधर्मविरुद्धत्यागः
लोकाभिगमनीयता
अनुपकारिवर्जनं
ग्रहणोपभोगनियतता
लेपादिवदाहारः
कल्प्यास्वाद्यता
यथाकालाद्याहारता
पिण्डादिः धर्मदेहरक्षाहेतुः
निरुपलेपताकारणं
उपकरणैरलेपः (पङ्कजतुरगवत्)
मिथ्यात्वादिजयात् निर्ग्रन्थता
कल्प्यताहेतवः
अकल्प्यताहेतवः
25
इति मदस्थानाधिकारः
आचारस्य रक्ष्यता, भेदाः (५), षड्जीवकाययतनाद्याः, विधिभैक्ष्यादि ११२-११९ संयमयोगस्य निरन्तरकर्त्तव्यता
अनित्याः शोकहेतवः विप्रयोगान्ताश्च ऋद्ध्यादयः
कल्प्याकल्प्यस्याद्वादः
बाधकचिन्तादित्यागः
विषयपरिसङ्ख्यानं
भावनाद्वादशकं इष्टजनयोगाद्यनित्यता जन्माद्यविभवः
१०२-१०५
१०६-१०९
इति आचाराधिकारः
११०
१११
१२०
१२१
१२२
१२३
१२४-१२६
१२७-१२९
१३०
१३१
१३२
१३३
१३४
१३५
१३६
१३७
१३८
१३९
१४०-१४१
१४२
१४३
१४४-१४५
१४६
१४७
१४८
१४९ - १५०
१५१
१५२
६२
६५
६७
६८
६९
७४
७५
७६
७७
७७
७९
८१
८१
८२
८३
८३
८४
८५
८६
८७
८८
८८
८९
९०
९०
९१
९२
९३
९३
९५
९५