________________
प्रशमरतिबृहविषयानुक्रमः
आर्याङ्कः
पृष्ठाङ्कः
१-२
३-४
५-६-७
१३-१४-१५
१६
मङ्गलं विवरणप्रतिज्ञा सुगमत्वादेः साफल्यं च चतुर्विंशतिजिनपरमेष्ठिपञ्चनमस्कारः प्रतिज्ञा च आगमस्य महत्त्वेन दुष्प्रवेषता शमशास्त्रपद्धतेरुद्धारः सज्जनानुग्राह्यत्वम् सतां गुणग्राह्यत्वम् सत्परिग्रहमहिमा प्रलापस्यापि सिद्धिः अनुकीर्तनफलम् पुनःपुनश्चिन्त्यता वैराग्यदृढता अभ्यासात् वैराग्यरागद्वेषपर्यायाः कषायवक्तव्यतार्हलक्षणम्
इति पीठबन्धः कषायानर्थोक्त्यशक्तिः क्रोधमानमायालोभानां दोषाः भवहेतुता च
इति कषायाधिकारः कषायाणां रागद्वेषान्तर्भावः मिथ्यात्वादिना तयोर्बन्धहेतुत्वम्
इति रागाद्यधिकारः मूलप्रकृतयः (८) उत्तरप्रकृतयः (९७) प्रकृत्यादयः (४) प्रदेशबन्धादिहेतवः, लेश्याषट्कम्
इति कर्माधिकारः कर्मभवशरीरेन्द्रियविषयवेद्यानि सर्वचेष्टाऽनर्थता
१७-१८-१९ २० यावत् २३
२५-३०
३१-३२
३४-३८