SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ 46 ९९ ८७-८८ अबाधाकालोदयकालसहितायुःकर्मणः बन्धस्थितिः। ८९-९०-९१-९२-९३ लघुमध्यगुरु-अबाधात्रय-लघुमध्यगुरु-आयुबन्धत्रयाभ्यां नवभङ्गिका। आयुर्बन्धगतविशेषः। ९५-९६ पृथिव्यादिपदेषु आयुर्बन्धस्थितिः। ९७-९८ स्थितिविषयम्, अबाधाविषयम्, उदयविषयं कालप्रमाणम्। एकविंशतितमं विंशत्युत्तरशतविधोत्तरप्रकृतिबन्धसङ्ख्याद्वारम्। १००-१०१-१०२ पञ्चविंशतिनां, षोडशानां च प्रकृतीनां निरूपणम्। १०३-१०४ सिद्धान्ताभिप्रायेण कर्मग्रन्थाभिप्रायेण च आद्यगुणस्थानकद्वये उत्तरप्रकृतिबन्धसङ्ख्या। १०५-१०६-१०७ तेजो-वायु-द्वीन्द्रियादिपदानां प्रकृतिबन्धसङ्ख्या। १०८-१०९ तिरश्चां प्रकृतिबन्धसङ्ख्या। ११०-१११-११२-११३११४-११५-११६-११७- मनुष्याणां प्रकृतिबन्धसङ्ख्या । ११८-११९-१२०-१२१ गुणस्थानकान्याश्रित्य सुराणां नारकाणां च प्रकृतिबन्धसङ्ख्या। १२२-१२३ द्वाविंशतिममं सप्तविधसमुद्धातद्वारम्। पृथिव्यादिपदेषु समुद्धाताः। १२४ केवलिसमुद्धातकर्तुः विचारः। कर्मबन्धे चतुर्विधमूलहेतुद्वारम्। १२६-१२७-१२८ गुणस्थानकान्याश्रित्य पृथिव्यादिपदेषु मूलहेतवः। १२९-१३० कर्मबन्धे सप्तपञ्चाशद्विधोत्तरहेतुद्वारम्। १३१-१३२ सिद्धान्ताभिप्रायेण पृथिव्यादिपदेषु उत्तरहेतवः। कार्मग्रन्थिकमतेन पृथिव्यादिपदेषु उत्तरहेतवः। १३४-१३५ एकेन्द्रियाणां हासाधुदयसम्बन्धिनी शङ्का तत्समाधानं च १३६-१३७-१३८ द्वीन्द्रियादिषु उत्तरहेतवः। १३८-१३९-१४० विकलामनस्केषु सास्वादनगुणस्थानके औदारिक कायेन्द्रिययोः निषेधविषये शङ्का तत्समाधानश्च। १४१-१४२-१४३ गुणस्थानकान्याश्रित्य सञ्जितिर्यक्षु उत्तरहेतवः। १४४ गुणस्थानकान्याश्रित्य नरेषु उत्तरहेतवः। १४५-१४६-१४७१४८-१४९-१५०-१५१ षष्ठादिगुणस्थानकान्याश्रित्य नरेषु उत्तरहेतवः। १५१(वृत्ति) शतक-तद्वृत्त्यनुसारेण बन्धजनका विशेषहेतवः। १५३-१५४-१५५ १५६-१५७-१५८ पृथिव्यादिपदेषु कषायाणां गुणस्थानकमाश्रित्य बन्धोदयसत्ताविचारः। ८२ १२५
SR No.009261
Book TitleMan Sthirikaran Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Rupendrakumar Pagariya
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages207
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy