SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ 45 ३२-३३ ३४ ३४-३५ ३७-३८ ४०-४१-४२ ४३ ४४-४५-४६ ४७-४८ ४९-५० ५२-५३ पृथिव्यादिपदेषु प्राणाः। दशमं द्विविधायुरम्। पृथिव्यादिपदेषु जघन्योत्कृष्टायुः एकादशं गतिद्वारं च। द्वादशम् आगतिद्वारम्। गति-आगति व्याख्या। पृथिव्यादिपदानाम् गत्यागती। त्रयोदशं कुलद्वारम्। योनि-कुलस्वरूपवर्णनम्। कुलानां सङ्ख्या। पृथिव्यादिपदेषु कुलानि। चतुर्दशं योनिद्वारम्। पृथिव्यादिपदेषु योनयः। पञ्चदशं त्रिविधवेदद्वारम्। वेदव्याख्या। पृथिव्यादिपदेषु वेदाः। षोडशं कायस्थितिद्वारम्। पृथिव्यादिपदेषु जघन्योत्कृष्टा कायस्थितिः। असङ्ख्यातानन्तसङ्ख्ययोः प्रमाणम्। पृथिव्यादिपदेषु कायस्थितिः। सप्तदशं षड्विधसंहननद्वारम्। पृथिव्यादिषु संहननानि। अष्टादशं षड़विधसंस्थानद्वारम। पृथिव्यादिपदेषु संस्थानम्। एकोनविंशतितम द्विविध-अवगाहनाद्वारम्। पृथिव्यादिपदेषु अवगाहना। भवधारि-उत्तरवैक्रियतनुमानम्। विंशतितमं कर्मणां मूलप्रकृतिबन्धद्वारम्। पृथिव्यादिपदेषु मूलप्रकृतिबन्धः। ज्ञानदर्शनावरणान्तरायकर्मणां एकेन्द्रिये बन्धस्थितिः। वृत्तिः- मूलोत्तरप्रकृत्योः जघन्योत्कृष्टस्थितिबन्धविचारः। वेदनीय कर्मणः बन्धस्थितिः। मोहनीय कर्मणः बन्धस्थितिः। नामगोत्रकर्मणोः बन्धस्थितिः। ५४ ५५-५६ ५७-५८-५९ ६०-६१ ६२-६३ ६४ ६६-६७ ६८-६९-७० ७२-७३ ७४-७५ ७६ ७७-७८-७९ ८०-८१ ८२-८३-८४-८५-८६
SR No.009261
Book TitleMan Sthirikaran Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Rupendrakumar Pagariya
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages207
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy