SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ १४० मन:स्थिरीकरणप्रकरणम् इय अमिहुणनर तिविहा, मिहुणा पुण गब्भपज एगविहा। तेसु वि गब्भिअ पज्जा, वंताइसु मुच्छ परं न ते मिहुणा।।२९।। गीतिरियम्। कम्माकम्मगभूमिसु, अंतरदीवेसु मणुय मुच्छंति। गब्भयमणुवयवेसुं, इय पन्नवणाए पढमपए।।३०।। भरहाइसु जे मुच्छा, मिहुणामिहुणाण वमणमाईसु। जे वि य गब्भि अपज्जा, अंतमुहु दुहवि ताणाउ।।३१।। भरहेरावयगब्भय, पज्जनराऊ जहन्नमंतमुहू। गुरु सोलसवरिसाई, जा वीसं आइमे अरए।।३२।। वीसाउ जाऽहियसयं बीए २ तइए उ अहियवाससया। जा पुव्वकोडी, तुरीए पुव्वकोडिओ जा पल्लं।।३३।। पल्ला दुपल्ल पंचमि ५, पल्लदुगाउ तिपल्ल जा छटे ६। एवं उस्सप्पिणीए, ओसप्पिणीए वि विवरियं।।३४।। दसखित्तयुगल समयाहियपुव्वकोडीउ जाव पल्लतिगं। उस्सप्पिणि गुरुआउ, ओसप्पिणीए उ पडिलोमं।।३५।। दसखित्तीमिहुणाणं, जं जं आउं जया जया गरुयं। तं चिय तयावि लहुयं, नियनियठाणम्मि किंचूण।।३६।। वइदेहमणुयमुच्छिमगब्भअपज्जाण दुहवि अंतमुहू। गब्भयपज्जाण गुरुपुव्वकोडि तहतमहुलहुयं।।३७।। मिहुणाऊ दीवेसु, गरुयं पुन्नो(पल्लो) लहुं तु किंचूणो। पल्लासखंसु तओ, हेमवएरन्नवासेसु।।३८।। हरिवासरम्मएसुं १०, कुरुसु १० इग दोन्नि तिन्नि पल्लकमा। पुन्ना गरुयं लहु पुण, पल्लस्स असंखअंसूणा।।३९।। मिहुणयगब्भअपज्जा, जे जे वि य वंतिमाइसु मुच्छा। अंतर अकम्मभूमिसु, ताणाउ दुहवि अंतमुहू।।४०।। इति मणुयगई।। रयणपहा लहुआऊ, दसवाससहस्स तह गुरु अयरं। अयरेगतिगं बियाए, तच्चपुढवीए तिग सत्त।।४१।। तुरियाए सत्तदसगं, दससतरस पंचमीए अह छट्ठी। सतरस बावीसयरा, सत्तमि बावीस तेत्तीसा।।४२।। तेरिक्कारस-नव-सग-पण-तिग-एक्को य पयरगुणपन्नं। सव्वत्थ दुविहमाउं, मुत्तूणं नरयमपइ8।।४३।। सीमंतपत्थडाऊ, दसनउई समसहस्स लहु गरुयं। दसनउइलक्ख बिइए, तह लहु समलक्खनवई उ।।४४।। गुरुपुव्वकोडि तईए, तुरिए पुवकोडिअयरदसभागो। एगो दोन्नि दसंसा, पंचमि छट्टे उ दो तिन्नि।।४५।। इगइगदसंसवुड्डी, ता कज्जा जाव तेरसे पयरे। दसमंसग नव लहुयं, गुरुआऊं पुन्नमयरं तु।।४६।। उवरि खिइठिइविसेसो, सगपयरविहत्थ इत्थ संगुणिओ। उवरिमखिइठिइसहिओ, इच्छियपयरंमि उक्कोसो।।४७।। सम्प्रति द्वितीयादिपृथिवीषु ईप्सितप्रतरे गुरुस्थितिपरिज्ञानाय करणमाह -उवरि खिइठिइ गाहा।। व्याख्या- उपरितनोपरितनक्षितिगुरुस्थितेरधस्तनाधस्तनक्षितिगुरुस्थितिभ्यो यो विश्लेषः सः स्वकीय प्रतरैर्विभज्यते ततो यल्लब्धं तदीप्सितप्रतरसङ्ख्यया गुण्यते। तत उपरितनोपरितनक्षितिस्थितेर्योजने सति यद्भवति सा व्यवक्षत(विवक्षित) प्रतरे उत्कृष्टा स्थितिः। अत्रोदाहरणम्- केनचित्पृष्टम् ‘द्वितीयपृथिव्यां षष्ठप्रतरे का गुरुस्थितिः ?' ततो द्वितीयपृथिव्याः सागरत्रिकरूपा गुरुस्थितिः स्थाप्यते। तस्याश्च प्रथमपृथिवीसागरे विश्लेषिते पश्चात् स्थितं सागरद्वयं तस्य स्वकैरेकादशभिः प्रतरैर्भागे लब्धं सागरस्य एकादशं भागद्वयम्। तच्चेच्छया ईप्सित-प्रतरसङ्ख्यया षट्केन गुण्यते। [आयाता द्वादशएकादशभागाः। तेषामेकादशभिः सागरे कृते एको भागोऽवशिष्यते। ततस्तस्मिन् सागरे उपरितनपृथ्वीस्थितिसागरं योज्यते। तत आगतं षष्ठप्रतरे सागरद्वयम् एकश्च एकादशो भागो गरीयसी स्थितिः। अत्र चायं प्रत्ययोऽवशिष्टप्रतरे पञ्चमप्रतरसत्कं सागरं सागरैकादशभागाश्च दश लघ्वी स्थितिः। एवमन्येष्वपि प्रश्नेषु (प्रतरेषु?) करणमेवं विधेयम् । उवरिधरा गुरू ठिई, सा अह धरपढमपत्थडे लहुई। उवरुवरिपयरगुरुठिई, अहोहपयरेसु सा लहुई।।४८।। इति निरयगई। असुराइ देवदेवीए, दाहिण वीस तहत्तरा वीस। वणय' . १. एकं पत्रं नास्ति ।
SR No.009261
Book TitleMan Sthirikaran Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Rupendrakumar Pagariya
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages207
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy