SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ मन:स्थिरीकरणप्रकरणम् ५७ अथ सञ्ज्ञिभिर्बध्यमानस्य मूलप्रकृत्यष्टकस्य गाथाद्वयेन, उत्तरप्रकृतीनां च चतुश्चत्वारिंशच्छतस्य गाथाषट्केन च बन्धस्थितिद्वयमाह मुत्तुमकसाय हुस्सा गाहा । (मुत्तुमकसायि हुस्सा, ठिइ वेयणियस्स बारसं मुहुत्ता । अट्ठट्ठनामगोयाण, सेसयाणं मुहुत्तंतो।।४३।।) मोहे कोडाकोडीउ सत्तरी गाहा । (मोहे कोडाकोडीउ, सत्तरई वीस नामगोयाणं । तीसियराण चउण्हं, तेतीसयराई आउस्स ।। ४४ । (प्रवचनसारोद्धार - १२८०, सूक्ष्मार्थसारोद्धार -६४)) दंसण चउविग्घावरणलोहसंजलणहुस्स ठिईबंधो। अंतमुहुत्तं ते अट्ठ जसुच्चे बारसयसाए ।। ४५ ।। (सूक्ष्मार्थसारोद्धार-६४) दर्शनानि चत्वारि चक्षुरचक्षुरवधिकेवलरूपाणि, विघ्नानि पञ्च, दर्शनानि चत्वारि चक्षुरचक्षुरवधिकेवलरूपाणि, विघ्नानि पञ्च, आवरणानि मतिज्ञानावरणादीनि पञ्च । दो मासा अद्धद्धं, संजलणतिगे पुमट्टवरिसाणि । बावीसा पयडीणं, लहु ठिइ सन्नीण खवगाणं ।। ४६ ।। (सूक्ष्मार्थविचारसारोद्धार-७४, कर्मप्रकृति-७७) द्वौ मासौ तस्यार्धं मासस्तस्याप्यर्धं पक्षः सञ्ज्वलनक्रोधमानमायास्थितिः । सेसे सए इगारे, वेउव्विक्कारसे य सन्नीणं । अयरंतकोडिकोडी, लहुठिइ नियमा इहं जम्हा ।। ४७ ।। वैक्रियैकादशकस्य एकविकलेन्द्रिययोः बन्धाभावात् प्रथमतोऽपि अमनस्ककृत एव बन्धो भवतीति विशेषज्ञापनाय पृथगुपादनम् । तच्च वैक्रियैकादशकमेतद्- वैक्रियशरीरम्, वैक्रियाङ्गोपाङ्गम्, वैक्रियः सङ्घातः, वैक्रियवैक्रियबन्धनम्, वैक्रियतैजस-वैक्रियकार्मण-वैक्रियतैजसकार्मणरूपं बन्धनचतुष्टयमिति, देवगतिदेवानुपूर्वी, नरकगतिः, नरकानुपूर्वी चेति । ननु द्वाविंशत्यधिकस्य प्रकृतिशतस्य जघन्याद् अतरान्तःकोटीकोटीरूपाद् अपरः कोऽपि लघुतरः स्थितिबन्धः कस्मान्नोक्त ? उच्यते, इह जम्ह त्ति । इह स्थितिबन्धाधिकारे यस्मात् कारणात् सर्वप्रकृतिविषये सञ्ज्ञिनामभव्यानां भव्यानामपि सञ्ज्ञिमिथ्यादृष्टीनां अतरान्तःकोटीकोटीतो हीनतरोऽपरः सर्वोऽपि स्थितिबन्धो निषिद्धोऽस्तीत्याह सन्नीणमभव्वाणं, भव्वाणं वि सन्निमिच्छदिट्ठीणं । अयरंतकोडीहीणु, [अत्थि ?] जहन्नो वि नो बंधो।। नन्वयमपि निषेधः कुतः ? उच्यते, सार्धशतकात्। तथाहि अयरंतो कोडाकोडीउ अहिगो सासणाइसु न बंधो। हीणो न अपुव्वंतेसु नेव य अभव्वसन्निमि।। (सूक्ष्मार्थविचारसारोद्धार-८१) अत्र पादत्रयं सुगमम्, तुर्यस्तु व्याख्यायते । नेव येत्यादि । अभव्ये सञ्ज्ञिन्यायुर्वर्जितानां सप्तानां कर्मणां सागरोपमान्तःकोटीकोटीतो हीनो बन्धो नैव भवति । नेव यत्ति चशब्देन भव्येऽपि मिथ्यादृष्टौ सञ्ज्ञिनि न भवतीत्याचष्टे इति तद्वृत्तिः । अथ पूर्वोक्तः चतुश्चत्वारिंशच्छतसङ्ख्याप्रकृतीनां गुरुस्थितिमाह चउयाले पयडिसए, गुरुयं तं सन्निणो कुणंति ठिइं। बावीसं दसिगाओ इच्चाइण जा भणियपुव्विं ।। ४७ ।। अत्र पूर्वार्द्धेन तां स्थितिं कुर्वन्तीत्युक्तम्, तत्र सा किंरूपेत्याह
SR No.009261
Book TitleMan Sthirikaran Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Rupendrakumar Pagariya
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages207
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy