________________
कल्पनियुक्तिः
६. कालो समयादीओ, पगयं समयम्मि तं परूवेस्सं ।
निक्खमणे य पवेसे, पाउस-सरए य वोच्छामि ॥५७॥ ७. ओणाइरित्तमासे, अट्ट विहरिऊण गिम्हहेमंते ।
एगाहं पंचाहं मासं च जहासमाहीए ॥५८॥ काऊण मासकप्पं, तत्थेव उवागयाण ऊणा ते । चिक्खल्ल वास रोहेण, वा वि तेण ट्ठिया ऊणा ॥५९॥
वेतावच्चं करेति, भावंमि खओवसमिए, भावेसु णत्थि । अहवा खओवसमिए भावे सुद्धातो सुद्धतरं एवमादिसु परिणमंतस्स भावेसु ठवणा भवति ॥५६॥
(६) (प्रा०चू०) एवं ताव दव्वादि समासेण भणितं । इदाणिं एते चेव वित्थरेण भणिहामि । तत्थ ताव पढमं कालट्ठवणं भणामि । किं कारणं? जेण एवं सुत्तं कालट्ठवणाए सुत्तादेसेणं परूवेतव्वं । कालो समयादीओ गाहा । असंखेज्ज-समया आवलिया । एवं सुत्तालावएणं जाव संवच्छरं । एत्थ पुण उडुबद्धेण वासारत्तेण य पगतं अधिगार इत्यर्थः । तत्थ पाउसे पवेसो वासावास-पाउग्गे खेत्ते । सरते तातो निग्गमणं ॥५७।।
(७) (प्रा०चू०) ऊणातिरित्त० गाहा । चत्तारि हेमंतिया मासा, चत्तारि गिम्हमासा एते अट्ठ विहरंति । ते पुण अट्ठ मासा ऊणया अतिरित्ता वा विहरिज्जा ॥५८॥
(८) (प्रा०चू०) कथं पुण ऊणा वा अतिरित्ता वा भवंति ? । तत्थ ताव जधा ऊणा भवंति तधा भण्णति-काऊण पुव्वद्धं० गाहा ।
मासाऽहेषु । भावस्य औदयिकस्य स्थापना, वाम (एवं) क्षायिकभावं सङ्क्रान्तस्य शेषाणां भावानां परिवर्जना । भावेन निर्जराथिकेन भावनिर्जराथैः सङ्ग्रहार्थादिभिः क्षायोपशमिके एव, भावेषु नास्ति ॥५६॥
(६) (अव०) कालः समयादिकः । समयादिकाले प्रकृतम् अधिकारः । तां कालस्थापनां प्ररूपयिष्यामि । प्रावृषि प्रवेशं शरदि निर्गमनं च प्रवक्ष्यामि ॥५७||
(७) (अव०) एतां गाथाम् अग्रे व्याख्याति-ऊनातिरिक्तमासानष्टौ विहृत्याग्रीष्महेमन्तयोः । एकदिनं जिनकल्पिकानां, पञ्चदिनं यथालन्दपरिहारविशुद्धाणां मासं च स्थविराणां च यथासमाधिना विहृत्य ॥५८।।
(८) (अव० ) मासकल्पं कृत्वा तत्रैव-तस्मिन्नेव क्षेत्रे उपागतानाम् आगतानाम् अन्यत्र