________________
भवभावना-२०९
भार्यया निर्भर्सितः। गृहान्निष्कासितोः दारिद्र्यदुःखेन निधनमुपगतः। इति सोमिलद्विजकथा॥३०८॥
तदेवं सर्वप्रकारैस्तारुण्यावस्थायाः सुखाभावमुपदोपसंहरन् वृद्धावस्थामभिधातुकाम आह[म] इय विहवीण दरिदाण वा वि तरुणत्तणे वि किं सोक्खं ?। दुहकोडिकुहरं चिय, वुड्ढत्तं नूण सव्वेसिं॥३०९॥
[इति विभविनां दरिद्राणां वापि तरुणत्वेऽपि किं सौख्यम् ?।
दुःखकोटिकुलगृहमेव वृद्धत्वं नूनं सर्वेषाम्॥३०९॥] [अव] स्पष्टा॥३०९॥
यथा च वृद्धत्वं दुःखकोटिकुलगृहं तथा प्रागेव दर्शितमित्याह[मू] एयस्स पुण सरूवं, पुव्विं पि हु वन्नियं समासेणं। वोच्छामि पुणो किंचि वि, ठाणस्स असुन्नयाहेउं॥३१०॥
[एतस्य पुनः स्वरूपं पूर्वमपि खलु वर्णितं समासेन।
वक्ष्यामि पुनः किञ्चिदपि स्थानस्याशून्यताहेतवे॥३१०॥] [अव] स्पष्टा। नवरमेतस्य वृद्धत्वस्य पूर्वमशरणत्वभावनायाम् अह अन्नदिणे.(गाथा-३४) इत्याधुक्तत्वात्॥३१०॥
यथाप्रतिज्ञातमेवाह[मू] थरहरइ जंघजुयलं, झिज्झइ दिट्ठी पणस्सइ सुइ वि। भज्जइ अंगं वाएण होइ सिंभो वि अइपउरो॥३११॥
[कम्पते जङ्घायुगलं क्षीयते दृष्टिः प्रणश्यति श्रुतिरपि।
भज्यते अङ्गं वातेन भवति श्लेष्मापि अतिप्रचुररः।।३११॥] [म] लोयम्मि अणाएज्जो, हसणिज्जो होइ सोयणिज्जो य। चिट्ठइ घरम्मि' कोणे, पडिउं मंचम्मि कासंतो॥३१२॥
लोके अनादेयो हसनीयो भवति शोचनीयश्च।
तिष्ठति गृहे कोणे पतित्वा मञ्चे कासन्॥३१२॥] [अव] स्पष्टा॥३११॥
१. घरस्स इति पा. प्रतौ।