SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ भवभावना-२०९ भार्यया निर्भर्सितः। गृहान्निष्कासितोः दारिद्र्यदुःखेन निधनमुपगतः। इति सोमिलद्विजकथा॥३०८॥ तदेवं सर्वप्रकारैस्तारुण्यावस्थायाः सुखाभावमुपदोपसंहरन् वृद्धावस्थामभिधातुकाम आह[म] इय विहवीण दरिदाण वा वि तरुणत्तणे वि किं सोक्खं ?। दुहकोडिकुहरं चिय, वुड्ढत्तं नूण सव्वेसिं॥३०९॥ [इति विभविनां दरिद्राणां वापि तरुणत्वेऽपि किं सौख्यम् ?। दुःखकोटिकुलगृहमेव वृद्धत्वं नूनं सर्वेषाम्॥३०९॥] [अव] स्पष्टा॥३०९॥ यथा च वृद्धत्वं दुःखकोटिकुलगृहं तथा प्रागेव दर्शितमित्याह[मू] एयस्स पुण सरूवं, पुव्विं पि हु वन्नियं समासेणं। वोच्छामि पुणो किंचि वि, ठाणस्स असुन्नयाहेउं॥३१०॥ [एतस्य पुनः स्वरूपं पूर्वमपि खलु वर्णितं समासेन। वक्ष्यामि पुनः किञ्चिदपि स्थानस्याशून्यताहेतवे॥३१०॥] [अव] स्पष्टा। नवरमेतस्य वृद्धत्वस्य पूर्वमशरणत्वभावनायाम् अह अन्नदिणे.(गाथा-३४) इत्याधुक्तत्वात्॥३१०॥ यथाप्रतिज्ञातमेवाह[मू] थरहरइ जंघजुयलं, झिज्झइ दिट्ठी पणस्सइ सुइ वि। भज्जइ अंगं वाएण होइ सिंभो वि अइपउरो॥३११॥ [कम्पते जङ्घायुगलं क्षीयते दृष्टिः प्रणश्यति श्रुतिरपि। भज्यते अङ्गं वातेन भवति श्लेष्मापि अतिप्रचुररः।।३११॥] [म] लोयम्मि अणाएज्जो, हसणिज्जो होइ सोयणिज्जो य। चिट्ठइ घरम्मि' कोणे, पडिउं मंचम्मि कासंतो॥३१२॥ लोके अनादेयो हसनीयो भवति शोचनीयश्च। तिष्ठति गृहे कोणे पतित्वा मञ्चे कासन्॥३१२॥] [अव] स्पष्टा॥३११॥ १. घरस्स इति पा. प्रतौ।
SR No.009259
Book TitleBhavbhavna Prakaranam
Original Sutra AuthorHemchandracharya
AuthorVairagyarativijay
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2014
Total Pages248
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy