________________
X
भवभावना-२९९
[मू] परजुवइरमणपरदव्वहरणवहवेरकलहनिरयाणं। दुन्नयधणाण निच्चं, दुहाइं को वन्निउं तरइ ?॥२९९॥
परयुवतिरमणपरद्रव्यहरणवधवैरकलहनिरतानाम्।
दुर्नयधनानां नित्यं दुःखानि को वर्णयितुं शक्नोति ?॥२९९॥ [अव] स्पष्टे॥२९९॥
तदेवमनीतिमतां स्वरूपमुक्तम्। अथ दारिद्र्योपहतानां लेशतो दुःखमुपदर्शयन्नाह[म] नत्थि घरे मह दव्वं, विलसइ लोओ पयट्टइ छणो त्ति। डिभाइ रुयंति तहा, हद्धी किं देमि घरिणीए ?॥३००॥
[नास्ति गृहे मम द्रव्यं विलसति लोकः प्रवर्तते क्षण इति।
डिम्भा रुदन्ति तथा हा धिक् ! धिक् किं ददामि गृहिण्यै ?॥३००॥] [मू] देति न मह ढोयं पि हु, अत्तसमिद्धीइ गव्विया सयणा। सेसा वि हु धणिणो परिहवंति न हु देंति अवयासं॥३०१॥ _[ददति न मह्यं ढौकमपि खलु आत्मसमृद्ध्या गर्विताः स्वजनाः।।
शेषा अपि खलु धनिनः परिभवन्ति न खलु ददति अवकाशम्॥३०१॥] [म] अज्ज घरे नत्थि घयं, तेल्लं लोणं वा इंधणं वत्थं। जाया व अज्ज तउणी, कल्ले किह होहिइ कुटुंबं ?॥३०२॥
[अद्य गृहे नास्ति घृतं तैलं लवणं वा इन्धनं वस्त्रम्।
जातो वा अद्य निर्वाहः कल्ये कथं भविष्यति कुटुम्बम् ?॥३०२॥] [मू] वड्ढइ घरे कुमारी, बालो तणओ विढप्पड़ न अत्थे। रोगबहुलं कुटुंब, ओसहमोल्लाइयं नत्थि॥३०३॥
[वर्धते गृहे कुमारी बालस्तनय न उपार्जयति न अर्थान्।
रोगबहुलं कुटुम्बमौषधमूल्यादिकं नास्ति।।३०३।] [मू] उक्कोया मह घरिणी, समागया पाहुणा बहू अज्ज। जिन्नं घरं च हट्टं, झरइ जलं गलइ सव्वं पि॥३०४॥
[उत्कोपा मम गृहिणी समागताः प्राघूर्णका बहवोऽद्य। जीर्णं गृहं च हट्टे क्षरति जलं गलति सर्वमपि॥३०४॥]
१. घरे इति पा. प्रतौ।, २. उड्डोया इति प्रा. प्रतौ।, ३. सयलं इति प्रा. प्रतौ।