________________
भवभावना-२८५
[वर्द्धमाने पुनः अर्थे वर्धते इच्छापि कथमपि तथा दूरम्।
यथा मम्मणवणिगिव सत्यपि धने दुःखी भवति॥२८४॥] [अव] स्पष्टा। मम्मणश्रेष्ठिकथा प्रसिद्धत्वान्नालेखि॥२८४॥ [म] लद्धं पि धणं भोत्तुं, न पावए वाहिविहरिओ अन्नो। पत्थोसहाइनिरओ, त्ति केवलं नियइ नयणेहि॥२८५॥
[लब्धमपि धनं भोक्तुं न प्राप्नोति व्याधिविधुरितोऽन्यः।
पथ्यौषधादिनिरत इति केवलं पश्यति नयनाभ्याम्॥२८५॥] [मू] जइ पुण होइ न पुत्तो, अहवा जाओ वि होइ दुस्सीलो। तो तह झिज्झइ अंगे, जह कहिउं केवली तरइ॥२८६॥
[यदि पुनर्भवति न पुत्रोऽथवा जातोऽपि भवति दुःशीलः। ___ ततः तथा खिद्यतेऽङ्गे यथा कथयितुं केवली शक्नोति।।२८६॥]
[अव] पथ्यं च औषधं च आदिशब्दात् शस्त्रकर्मपरिग्रहस्तन्निरत इति कृत्वा तल्लब्धं धनं हृदये महार्तध्यानमुद्वहन् केवलं नेत्राभ्यामेव निरीक्षते, न तु खादितुं पातुंवा तच्छक्नोति। तथा च सति महदुःखं तस्योपजायत इत्यर्थः॥२८५॥ [मू] अन्ने उण संजुत्ता, रत्तुप्पलपत्तकोमलतलेहि। सोणनहसयललक्खणलक्खियकुम्मुन्नयपएहि॥२८७॥
[अन्ये पुनः संयुक्ता रक्तोत्पलपत्रकोमलतलैः।
शोणनखसकललक्षणलक्षितकूर्मोन्नतपादैः॥२८७॥ [म] सुसिलिट्ठगूढगुप्फा, एणीजंघा गइंदहत्थोरू। हरिकडियला पयाहिणसुरसलिलावत्तनाभीया॥२८८॥
(सुश्लिष्टगूढगुल्फा एणीजङ्घा गजेन्द्रहस्तोरवः।
हरिकटीतटाः प्रदक्षिणसुरसलिलावर्तनाभिकाः॥२८८॥] [मू] वरवइरवलियमज्झा, उन्नयकुच्छी सिलिट्ठमीणुयरा। कणयसिलायलवच्छा, पुरगोउरपरिहभुयदंडा॥२८९॥ _[वरवज्रवलितमध्या उन्नतकुक्षयः श्लिष्टमीनोदराः।।
कनकशिलातलवक्षसः पुरगोपुरपरिघभुजदण्डाः॥२८९॥] [मू] वरवसहुन्नयखंधा, चउरंगुलकंबुगीवकलिया य।
सद्दलहणू बिंबीफलाहरा ससिसमकवोला॥२९०॥