________________
७८
भवभावना-२७५
ज्ञायन्ते उत न? इत्यत्र उच्यते, ज्ञायन्ते। कथमिति चेत्, आगमात्। कथम्भूतादित्याह[मू] दाहिणकुच्छीवसिओ, पुत्तो वामाए पुण हवइ धूया। उभयंतरम्मि वसिओ, नपुंसओ जायए जीवो॥२७५॥
[दक्षिणकुक्षौ उषितः पुत्रः वामायां पुनर्भवति दुहिता।
उभयान्तरे उषितो नपुंसको जायते जीवः॥२७५॥] [म] छुहियं पिवासिसं वा, वाहिग्घत्थं च अत्तयं कहिउं। बालत्तणम्मि न तरइ, गमइ रुयंतो च्चिय वराओ॥२७६॥
क्षुधितं पिपासितं वा व्याधिग्रस्तं वा आत्मानं कथयितुम्।
बालत्वे न शक्नोति गमयति रुदन्नेव वराकः॥२७६॥] [मू] खेलखरंटियवयणो, मुत्तपुरीसाणुलित्तसव्वंगो। __ धूलिभुरुंडियदेहो, किं सुहमणुहवइ किर बालो ?॥२७७॥
__[श्लेष्मखरण्टितवदनो मूत्रपुरीषानुलिप्तसर्वाङ्गः।
धूलिलिप्तदेहः किं सुखमनुभवति किल बालः ?॥२७७॥] [मू] खिवइ करं जलम्मि वि, पक्खिवइ मुहम्मि कसिणभुयगं पि। भुंजइ अभोज्जपेज्जं, बालो अन्नाणदोसेण॥२७८॥
[क्षिपति करं ज्वलनेऽपि प्रक्षिपति मुखे कृष्णभुजङ्गमपि।
भुङ्क्ते अभोज्यापेयं बालोऽज्ञानदोषेण॥२७८॥] [मू] उल्लसइ भमइ कुक्कुयइ कीलइ जंपइ बहुं असंबद्ध। धावइ निरत्थयं पि हु, निहणंतो भूयसंघायं॥२७९॥
[उच्छलति भ्रमति कूजति क्रीडति जल्पति बहु असम्बद्धम्।
__ धावति निरर्थकमपि खलु निघ्नन् भूतसङ्घातम्॥२७९॥] । [v] इय असमंजसचेट्ठियअन्नाणऽविवेयकुलहरं गमियं। जीवेणं बालत्तं, पावसयाइं कुणंतेण॥२८०॥
[इति असमञ्जसचेष्टिताज्ञानाविवेककुलगृहं गमितम्।
जीवेन बालत्वं पापशतानि कुर्वाणेन॥२८०॥] [मू] बालस्स वि तिव्वाइं, दुहाई दट्टण निययतणयस्स। बलसारपुहइवालो, निम्विन्नो भवनिवासस्स॥२८१॥
[बालस्यापि तीव्राणि दुःखानि दृष्ट्वा निजकतनयस्य। बलसारपृथ्वीपालो निर्विण्णो भवनिवासात्॥२८१॥]