________________
७०
भवभावना-२४५
[म] वासारत्ते तरुभूमिनिस्सिया रण्णजलपवाहेहि। वुज्झंति असंखा तह, मरंति सीएण विज्झडिया॥२४५॥
[वर्षारात्रे तरुभूमिनिश्रिता अरण्यजलप्रवाहैः।
उह्यन्ते असङ्ख्याः तथा नियन्ते शीतेन व्याप्ताः॥२४५॥] [अव| किमिति सर्वेषामपि तिरश्चां प्रत्येकमभिधातुं न शक्यते इति पुनरपि तिरश्चां सामान्यदुःखं बिभणिषुराह[] को ताण अणाहाणं, रन्ने तिरियाण वाहिविहुराणं। भुयगाइडंकियाण य, कुणइ तिगिच्छं व मंतं वा ?॥२४६॥
[कस्तेषामनाथानामरण्ये तिरश्चां व्याधिविधुराणाम्।
भुजगादिदष्टानां च करोति चिकित्सां वा मन्त्रं वा ?॥२४६।।] [म] वसणच्छेयं नासाइविंधणं पुच्छकन्नकप्परणं। बंधणताडणडंभणदुहाई तिरिएसुऽणताइं॥२४७॥
[वृषणच्छेदं नासिकादिवेधनं पुच्छकर्णकर्तनम्।
बन्धनताडनदम्भनदुःखानि तिर्यक्ष्वनन्तानि॥२४७||] कैर्हेतुभिः पुनरपि एतत्तिर्यगायुः सामान्येन बध्यते इत्याह[मू] मुद्धजणवंचणेणं, कूडतुलाकूडमाणकरणेण। अट्टवसट्टोवगमेण देहघरसयणचिंताहि॥२४८॥
[मुग्धजनवञ्चनेन कूटतुलाकूटमानकरणेन।
आर्तवशार्तापगमेन देहगृहस्वजनचिन्ताभिः॥२४८।।] [म] कूडक्कयकरणेणं, अणंतसो नियडिनडियचित्तेहिं। सावत्थीवणिएहि, व तिरियाउं बज्झए एवं॥२४९॥
[कूटक्रयकरणेनानन्तशो निकृतिनटितचित्तैः।
श्रावस्तीवणिग्भिरिव तिर्यगायुर्बध्यते एवम्॥२४९॥] [अव] स्पष्टे। भावार्थः कथातो ज्ञेयः। सा चेयम्
[श्रावस्तीवणिक्कथा] श्रावस्त्यां पुर्यां सोमवरुणमहेश्वरास्त्रयो वणिजो मैत्रीमापन्नाः कूटतुलादिकारिणः।
१. वि इति पा. प्रतौ।, २. कहणेणं इति पा. प्रतौ।