________________
भवभावना-२२८
६५
[म] विंझरमियाइ सरिउं, झिज्जंतो निबिडसंकलाबद्धो। विद्धो सिरम्मि सियअंकुसेण वसिओ सि गयजम्मे॥२२४॥
[विन्ध्यरतानि स्मृत्वा क्षीयमाणो निबिडशृङ्खलाबद्धः।
विद्धः शिरसि शिताङ्कुशेन उषितोऽसि गजजन्मनि॥२२४॥] [मू] सोऊण सीहनायं, पुव्विं पि विमुक्कजीवियासस्स। निवडंतसीहनहरस्स तत्थ किं तुह दुहं कहिमो ?॥२२५॥
[श्रुत्वा सिंहनादं पूर्वमपि विमुक्तजीविताशस्य।
निपतत्सिंहनखरस्य तत्र किं तव दुःखं कथयामः ?।।२२५॥] [अव]गतार्थाः॥२२३॥२२४॥२२५॥ [मू] भिसिणीबिसाई सल्लइदलाइं सरिऊण जुन्नघासस्स। कवलमगिण्हतो आरियाहिं कह कह न विद्धो सि ?॥२२६॥
|बिसिनीबिशानि शल्लकीदलानि स्मृत्वा जीर्णतृणस्य।
कवलमगृह्णान आरिकाभिः कथं कथं न विद्धोऽसि ?॥२२६॥] [म पडिकुंजरकढिणचिहुट्टदसणक्खयगलियपूयरुहिरोहो। परिसक्किरकिमिजालो, गओ सि तत्थेव पंचत्तं॥२२७॥
[प्रतिकुञ्जरकठिननिमग्नदशनक्षतगलितपूयरुधिरौघः।
परिष्वष्कितृकृमिजालो गतोऽसि तत्रैव पञ्चत्वम्॥२२७॥] [अव| प्रतिकुञ्जरः = प्रतिहस्ती तस्य कठिनौ चिहुट्टौ शरीरैकदेशं निमग्नौ यौ दन्तौ। तज्जनितक्षतेभ्यो गलिते पूयरुधिरे यस्य अत एव परिभ्रमत्कृमिजालो गतोऽसि तत्रैव जन्मनि पञ्चत्वम् = मरणमित्यर्थः॥२२७॥ ____ अथ तमेवाधिकृत्य सोदाहरणानुशास्तिमाह[मू] जूहवइत्ते पज्जलियवणदावे निरवलंबचरणस्स। मेहकुमारस्स व दुहमणंतसो तुह समुप्पन्न॥२२८॥
[यूथपतित्वे प्रज्वलितवनदावे निरवलम्बचरणस्य। __ मेघकुमारस्येव दुःखमनन्तशस्तव समुत्पन्नम्॥२२८॥] [अव] सुगमा। मेघकुमारकथा प्रसिद्धत्वान्न लिखिता।।२२८॥
तदेवं स्थलचराणां लेशतः स्वरूपमुक्तम्। अथ जलचरोपलक्षणार्थं मत्स्यमधिकृत्याह