SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ भवभावना-२२२ अथशूकरमधिकृत्यात्मानुशास्तिमाह[मू] पज्जलियजलणजालासु उवरि उल्लंबिऊण जीवंतो। __ भुत्तोऽसि भुजिउं सूयरत्तणे किह न तं सरसि ?॥२२०॥ [प्रज्वलितज्वलनज्वालासु उपर्युल्लम्ब्य जीवन्। भुक्तोऽसि भर्जित्वा शूकरत्वे कथं न त्वं स्मरसि ?॥२२०॥] [] गहिऊण सवणमुच्छालिऊण वामाओ दाहिणगयम्मि। सुणयम्मि तओ तत्थ वि, विद्धो सेल्लेण निहण गओ॥२२१॥ गृहीत्वा श्रवणमुच्छाल्य वामाद् दक्षिणगते। शुनके ततः तत्रापि विद्धः सेल्लेन निधनं गतः॥२२१॥] [अव] स्पष्टा। नवरं सेल्लेण कुन्तेणेति। इह च मायादिदोषप्रधाना जन्तवः शूकरत्वेनोत्पद्यन्ते। तत्र च पुत्रादिभिरपि भक्ष्यन्ते इति संसारासमञ्जसंप्रदर्शयन्नाह[म] उप्पन्नस्स पिउस्स वि, भवपरियत्तीइ सूयरत्तेण। पिट्ठिइमंसक्खाई, रायसुओ बोहिओ मुणिणा॥२२२॥ [उत्पन्नस्य पितुरपि भवपरिवर्ते शूकरत्वेन। पृष्ठिमांसानि खादी राजसुतो बोधितो मुनिना॥२२२॥] [सूरराजकथा] [अव] इह कस्यचिद् राजपुत्रस्य सम्बन्धी पिता कर्मवशाद् भवान्तरे शूकरत्वेनोत्पन्नस्तस्य च सम्बन्धीनि दीर्घवर्द्धनरूपाणि पृष्ठमांसानि भुञ्जानः पुत्रो मुनिना प्रतिबोधित इति। भावार्थः कथानकादवसेयस्तद्यथाः-ऋषभपुरे भानुराजा राज्यं करोति। इतश्चैकः शूरनामा राजपुत्रो गोत्रिनिष्कासितश्चन्द्रवदना भार्यायुतस्तत्रागत्य तं नृपमवलगति। राजा तु कृपणत्वेन ग्रासं न दत्ते। सूरो भार्यामाह–“प्रिये! कृपणोऽयं नृपस्ततस्त्वमिह तिष्ठ, अहमयोध्यायामुदारनृपं सेविष्ये।” साह–“नैवं तत्र गतः त्वमन्यमहिलासक्तो मां त्यक्षसि, ततोऽहं सहैवागमिष्यामि।” अनेकधा (सा, प्रत्याय्यमाना सा न प्रत्येति। ततो तेन गोत्रदेवी आराधिता। तया सुरभिपुष्पमालाद्वयमर्पितम्, प्रोक्तम् “कण्ठे स्थाप्यमेतत्, यस्य कण्ठे स्थिता माला म्लास्यति तेन १. 'मुच्छल्लिऊ' मु. अ.।, २. सद्धाइ भुंजमाणो इति पा. प्रतौ।
SR No.009259
Book TitleBhavbhavna Prakaranam
Original Sutra AuthorHemchandracharya
AuthorVairagyarativijay
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2014
Total Pages248
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy