________________
भवभावना-२०२
[अव] सुगमा। कथा चेयं प्रसिद्धत्वान्न लिखिता॥२०१॥
अथ पशुमधिकृत्याह[म्] जीवंतस्स वि उक्कित्तिउं छविं छिंदिऊण मंसाइं। खद्धाइं जं अणज्जेहिं पसुभवे किं न तं सरसि ?॥२०२॥
[जीवतोऽप्युत्कृत्य छविं छित्त्वा मांसानि।
खादितानि यदनार्यैः पशुभवे किं न त्वं स्मरसि ?॥२०२॥] [अव| कोऽप्यात्मीयं जीवमनशास्ति। अनादिसंसारं परिभ्रमतो हन्त यत्पशभवे जीवतोऽप्युत्कृत्य छित्त्वा मांसान्यनार्यैर्मांसभक्षणशीलैर्मांसानि भक्षितानि तत् किं न स्मरसि? नन्वागमश्रद्धावान् स्मरैतत्स्मृत्वा तथा कुरु यथा पुनरपि पशुत्वं न प्राप्नोति भावः॥२०२॥
अपरामप्यनुशास्तिगाथामाह[F] गलयं छेत्तूणं कत्तियाइ उल्लंबिऊण पाणेहिं। घेत्तु तुह चम्ममंसं, अणंतसो विक्कियं तत्थ॥२०३॥
[गलं छित्त्वा कर्तितानि उल्लम्ब्य पाणैः।।
गृहीत्वा तव चर्ममांसमनन्तशो विक्रीतं तत्र।।२०३॥] [अव] सुगमा॥२०३॥ [मू] दिन्नो बलीए तह देवयाण विरसाई बुब्बुयंतो वि। पाहुणयभोयणेसु य, कओ सि तो पोसिउं बहुसो॥२०४॥
[दत्तो बलौ तथा देवतानां विरसानि विब्रुवन्नपि)।
प्राघुर्णकभोजनेषु च कृतोऽसि तथा पोषयित्वा बहुशः॥२०४॥] [म] धम्मच्छलेण केहि, वि अन्नाणंधेहिं मंसगिद्धेहि। निहओ निरुद्धसद्दो', गलयं वलिऊण जन्नेसु॥२०५॥
[धर्मच्छलेन कैरपि अज्ञानान्धैः मांसगृद्धैः।
निहतो निरुद्धशब्दो गलं वलित्वा यज्ञेषु॥२०५॥] [अव] कैश्चिदित्यनार्यैर्वेदवचनवासितैर्विप्रैर्मांसभक्षणगृद्धैरजानां मुखं भृत्वा बद्ध्वा च निरुद्धशब्दो ग्रीवां वालयित्वा यज्ञेषु निहतोऽसीति॥२०५॥
१. संभरसि इति पा. प्रतौ।, २. पाणैः = शौनिकैः ।, ३. 'सत्तो ग' मु. अ.।