________________
भवभावना-१९५
[मू] आराकसाइघाएहिं ताडिया तडतड त्ति फुट्टंति' । अणवेक्खियसामत्था, भरम्मि वसहाइणो जुत्ता॥१९२॥ [आराकशादिघातैस्ताडितास्तड्तडिति स्फुटन्ति। अनपेक्षितसामर्थ्या भारे वृषभादयो युक्ताः ॥१९२॥]
[अव]सुगमा॥१९२॥सोदाहरणमाह
म धणदेवसेट्ठिवसहो, कंबलसबला य एत्थुदाहरणं । भरवहणखुहपिवासाहि दुक्खिया मुक्कनियजीवा ॥ १९३॥
[धनदेवश्रेष्ठिवृषभः कम्बलशम्बलौ चात्रोदाहरणम्। भारवहनक्षुत्पिपासाभिर्दुःखितौ मुक्तनिजजीवौ॥१९३॥]
[अव]
[धनदेवश्रेष्ठिवृषभकथा]
धनदेवश्रेष्ठिवृषभः पञ्चशतशकटानि वालुका उत्तार्य त्रुटितो मृतः। शूलपाणिर्यक्षो जातः । इति धनदेववृषभकथा ।
५५
मथुरावासी कुमारब्रह्मचारी अर्हद्दासीभर्तृतादृग्जिनदासश्रेष्ठिनः आभीरमित्रार्पितौ कम्बलशम्बलौ वृषभौ जिनधर्ममाराध्य सुरौ जातौ । विस्तरस्तु धर्मरत्नवृत्तेः कथा ज्ञेया॥१९३॥
अथ महिषमधिकृत्याह सोदाहरणम्
[मू] निद्दयकसपहरफुडंतजंघवसणाहिं गलियरुहिरोहा। जलभरसंपूरियगुरुतडंगभज्जंतपिट्टंता॥१९४॥
[निर्दयकशाप्रहारस्फुटज्जङ्घावृषणेभ्यो गलितरुधिरौघाः। जलभरसम्पूरितगुरुतडगभज्यमानपृष्ठान्ताः॥१९४॥]
[मू]
निग्गयजीहा पगलंतलोयणा दीहरच्छियग्गीवा। वाहिज्जंता महिसा, पेच्छस दीणं पलोयंति ॥ १९५ ॥ [निर्गतजिह्वाः प्रगलल्लोचना दीर्घाकृष्टग्रीवाः ।
वाह्यमानाः महिषाः प्रेक्षस्व दीनं प्रलोकन्ते ॥ १९५ ॥]
१. तुट्टंति इति पा. प्रतौ।, २. सगाहिं मु.अ. ।