________________
भवभावना-१७१
४८
[म] तत्तो कसिणसरीरा, बीभच्छा असुइणो सडियदेहा। नीहरियअंतमाला, भिन्नकवाला लुयंगा य॥१६५॥ _[ततः कृष्णशरीरा बीभत्सा अशुचयः शटितदेहाः।
निस्सृतान्त्रमाला भिन्नकपाला लूनाङ्गाश्च॥१६५॥] [मू दीणा सव्वनिहीणा, नपुंसगा सरणवज्जिया खीणा। चिटुंति निरयवासे, नेरइया अहव किं बहुणा ?॥१६६॥
दीनाः सर्वनिहीना नपुंसकाः शरणवर्जिताः क्षीणाः।
तिष्ठन्ति निरयवासे नैरयिका अथवा किं बहुना ?॥१६६॥] [मू] अच्छिनिमीलणमेत्तं, नत्थि सुहं दुक्खमेव अणुबद्ध। ___ नरए नेरइयाणं, अहोनिसिं पच्चमाणाणं॥१६७॥
[अक्षिनिमीलनमात्रं नास्ति सुखं दुःखमेवानुबद्धम्।
नरके नैरयिकाणामहर्निशं पच्यमानानाम्॥१६७॥ [म] तत्थ य सम्मादिट्ठी, पायं चिंतंति वेयणाऽभिहया। मोत्तुं कम्माइ तुमं, मा रूससु जीव ! जं भणियं॥१६८॥
[तत्र च सम्यग्दृष्टयः प्रायः चिन्तयन्ति वेदनाभिहताः।
मुक्त्वा कर्माणि त्वं मा रुष जीव ! यद् भणितम्॥१६८॥] [मू] सव्वो पुव्वकयाणं, कम्माणं पावए फलविवागं। अवराहेसु गुणेसु य, निमित्तमेत्तं परो होइ॥१६९॥
[सर्वः पूर्वकृतानां कर्मणां प्राप्नोति फलविपाकम्।
अपराधेषु च गुणेषु च निमित्तमात्रं परो भवति॥१६९॥] [मू] धारिज्जइ एंतो जलनिही वि कल्लोलभिन्नकुलसेलो। न हु अन्नजम्मनिम्मियसुहासुहो देव्वपरिणामो॥१७०॥
[धार्यते आयान जलनिधिरपि कल्लोलभिन्नकुलशैलः।
न खलु अन्यजन्मनिर्मितशुभाशुभो दैवपरिणामः॥१७०॥] [मू] अकयं को परिभुंजइ ?, सकयं नासेज्ज कस्स किर कम्मं ?। सकयमणु/जमाणे, कीस जणो दुम्मणो होइ ?॥१७१॥
[अकृतं कः परिभुङ्क्ते ? स्वकृतं नश्येत् कस्य किल कर्म ?। स्वकृतमनुभुजानः कथं जनः दुर्मना भवति ?॥१७१॥]