________________
भवभावना-१५४
[चतुष्पार्श्वमिलितवनदवमहाज्वालावलिभिः दह्यमानाः।
स्मार्यन्ते सुरैः नारकाः पूर्वदवदानम्॥१४९॥] [अव] सुगमा। वैक्रियवनदवं स्वयमेव कृत्वा तत्र दह्यमाना नारकाः क्रन्दन्तः परमाधार्मिकैः सुरैः पापार्द्धिकालप्रवर्तितपूर्वभवकर्म स्मार्यते इत्याह॥१४९॥ [मू आहेडयचेट्ठाओ, संभारेउं बहुप्पयाराओ। बंधति पासएहिं, खिवंति तह वज्जकूडेसु॥१५०॥
[आखेटकचेष्टाः स्मारयित्वा बहुप्रकाराः।
बध्नन्ति पाशकैः क्षिपन्ति तथा वज्रकूटेषु॥१५०॥] । [मू] पाडंति वज्जमयवागुरासु पिटुंति लोहलउडेहि। सूलग्गे दाऊणं, भुंजंति जलंतजलणम्मि॥१५१॥
[पातयन्ति वज्रमयवागुरासु पिट्टयन्ति लोहलकुटैः। ।
शूलाग्रे दत्त्वा भृज्जन्ति ज्वलज्ज्वलने॥१५१॥] [मू] उल्लंबिऊण उप्पिं, अहोमुहे हे? जलियजलणम्मि। काऊण भडित्तं खंडंसोऽवि विकत्तंति सत्थेहि॥१५२॥
उल्लम्ब्य उपरि अधोमुखे अधो ज्वलितज्वलने।
कृत्वा भटित्रं खण्डशोऽपि कर्तयन्ति शस्त्रैः॥१५२॥] [मू] पहरंति चवेडाहिं, चित्तयवयवग्घसीहरूवेहि। कुटुंति कुहाडेहिं, ताण तणुं खयरकटुं व॥१५३॥
[प्रहरन्ति चपेटाभिः चित्रकवृकव्याघ्रसिंहरूपैः।।
कुट्टयन्ति कुठारैः तेषां तनुं खदिरकाष्ठमिव॥१५३॥] [] कयवज्जतुंडबहुविहविहंगरूवेहिं तिक्खचंचूहि। अच्छी खुड्डंति सिरं, हणंति चुंटंति मंसाइं॥१५४॥
[कृतवज्रतुण्डबहुविधविहङ्गरूपैः तीक्ष्णचञ्चुभिः।
अक्षिणी तोडन्ति शिरो घ्नन्ति चुण्टयन्ति मांसादि॥१५४॥] [अव] चित्रकवज्रतुण्डपक्षाणि रूपाणि परमाधार्मिकविक्रियाकृतानि द्रष्टव्यानि॥१५४॥
१. अच्छीओ खुडंति इति पा. प्रतौ। अत्र प्रथमे चरणे एका मात्रा अधिका प्रतिभाति।