SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ ४२ भवभावना - १५५ [मू] अगणिवरिसं कुणंते, मेहे वेउव्वियम्मि नेरइया । सुरकयपव्वयगुहमणुसरंति निज्जलियसव्वंगा ॥१५५॥ [अग्निवर्षां कुर्वाणे मेघे विकुर्विते नैरयिकाः। सुरकृतपर्वतगुफामनुसरन्ति निर्ज्वलितसर्वाङ्गाः॥१५५॥] [अव इदमुक्तं भवति परमाधार्मिका नारकाणामुपरि निरन्तरं वज्राग्निकणवृष्टिं कुर्वन्तमग्निं वैक्रियं कुर्वन्ति। तद्दाहज्वलितसर्वाङ्गानां तेषां वैक्रियपर्वतं कृत्वा दर्शयन्ति। ततो नारका अग्निवृष्टिप्रतिकारार्थं तद्गुहामनुसरन्ति॥१५५॥ [मू] तत्थ वि पडंतपव्वयसिलासमूहेण दलियसव्वंगा। अइकरुणं कंदंता, पप्पडपिट्टं व कीरंति ॥ १५६॥ [तत्रापि पतत्पर्वतशिलासमूहेन दलितसर्वाङ्गाः। अतिकरुणं क्रन्दन्तः पर्पटपिष्टमिव क्रियन्ते॥१५६॥] [अव] सुगमा॥१५६॥ यैश्च पूर्वभवे करभादितिरश्चामतिभारः क्षिप्तस्तेषां यत्कुर्वन्ति तदाह[मू] तिरियाणऽड्भारारोवणाई सुमराविऊण खंधेसु । चडिऊण सुरा तेसिं, भरेण भंजंति अंगाई॥१५७॥ [तिरश्चामतिभारारोपणादि स्मारयित्वा स्कन्धेषु । आरुह्य असुरास्तेषां भारेण भञ्जन्ति अङ्गानि ॥ १५७॥] [मू] जेसिं च अइसएणं, गिद्धी सद्दाइएसु विसएसु । आसि इहं ताणं पि हु, विवागमेयं पयासंति॥१५८॥ [येषां च अतिशयेन गृद्धिः शब्दादिकेषु विषयेषु । आसीदिह तेषामपि खलु विपाकमेतं प्रकाशयन्ति ॥ १५८॥ [अव] येषां मधुरगीतपरयुवत्याद्यनुकूलमन्मनभाषितादिशब्देषु पूर्वं गृद्धिरिहासीत् तेषां श्रवणेषु तां स्मारयित्वोत्कालिततप्ततैलादीनि क्षिपन्ति। येषां तु परयुवत्यादिरूपविषये वदननयनाधरपल्लवकटाक्षक्षेप-प्रेक्षितकक्षावक्षोजनाभिमण्डलत्रिवलीतरङ्गितोदरकाञ्चीपदोरुस्तम्भाद्यवलोकने गृद्धिरतिशयेनासीत् तेषां दृष्टेर्महासन्तापकारीणि परमोद्वेगजनकानि सर्वथा स्फोटनस्वरूपविघातहेतुभूतानि रूपाणि विस्फुर्जत्स्फुलिङ्ग-मालाज्वालाकरालानि तप्तताम्रमयपुत्तलिकादीनि दर्शयन्ति ॥१५८॥
SR No.009259
Book TitleBhavbhavna Prakaranam
Original Sutra AuthorHemchandracharya
AuthorVairagyarativijay
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2014
Total Pages248
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy