________________
३६
भवभावना-१२८
[नास्ति वा पुण्यं पापं भूताभ्यधिकश्च दृश्यते न जीवः।
इत्यादि भणसि तदा वाचालत्वेन परितुष्टः॥१२७॥] [अव] नास्ति जगति सर्वज्ञ इत्यादि भट्टाभिप्रायेणोक्तम्। अहवा वीत्यादि नास्तिकमतेनाभिहितम्। आह–ननु ते परमाधार्मिकाः किं सम्यग्दृष्टयो येनेदृशानि वचनानि वक्ष्यमाणानि च मांसभक्षणजीवघातादिपापानि नारकाणां नरकदुःखहेतुत्वेन कथयन्ति? नैतदेवम्, किन्तु तेषामयं कल्पो यदीदृशं सर्वं तैस्तेषां कथनीयम्। न च स्वयं मिथ्यादृष्टिरीदृशं न प्ररूपयति, अभव्याङ्गारमर्दकाचार्यादिषु तथा श्रवणादिति॥१२७॥
अन्यदपि पूर्वचेष्टितं यत्तेषां ते स्मारयन्ति तदाह[] मंसरसम्मि य गिद्धो, जइया मारेसि निग्विणो जीवे। भणसि तया अम्हाणं, भक्खमियं निम्मियं विहिणा॥१२८॥
[मांसरसे च गृद्धो यदा मारयसि निघृणो जीवान्।
भणसि तदास्माकं भक्ष्यमिदं निर्मितं विधिना।।१२८॥] [म] वेयविहिया न दोसं, जणेइ हिंस त्ति अहव जंपेसि। चरचरचरस्स तो फालिऊण खाएसि परमंसं॥१२९॥
वेदविहिता न दोषं जनयति हिंसेति अथवा जल्पसि।
चरचरचरयतः ततः पाटयित्वा खादसि परमांसम्॥१२९॥] [म] लावयतित्तिरअंडयरसवसमाईणि पियसि अइगिद्धो। इण्डिं पुण पोक्कारसि, अइदुसहं दुक्खमेयंति॥१३०॥
लावकतित्तिराण्डकरसवसादीनि पिबसि अतिगद्धः। ___ इदानीं पुनः पूत्करोषि अतिदुःसहं दुखमेतदिति॥१३०॥] [अव] अस्माकमिदं भक्ष्यमिति सामान्यजनपदोक्तिः। वेदविहितहिंसादोषान्न जनयतीत्यादिकं तु यज्ञेषु पशुघातिनां जल्पिनाम्। अक्षरार्थस्तु प्रकट एव॥१३०॥
स्मारितो लेशतः प्राणातिपातो। अथ मृषावादमाह[मू] अलिएहि वंचसि तया कूडक्कयमाइएहि मुद्धजणं।
पेसुन्नाईणि करेसि हरिसिओ पलवसि इयाणिं॥१३१॥
१. जया इति पा. प्रतौ।