________________
भवभावना - १२७
[पापोदयेन पुनरपि मिलन्ति तथा चैव पारदरस इव। इच्छन्तोऽपि खलु न म्रियन्ते कथमपि खलु ते नारकवराकाः॥१२२॥]
[अव] यद्यपि प्राणान्तकारिण्यस्ता वेदनाः, तत्करास्फालिताश्च ते मर्तुं वाञ्छन्ति तथापि न म्रियन्ते वराकाः दीर्घायुःस्थितेर्वेद्यासातकर्मणश्च सद्भावात् । शेषा गाथा गतार्था॥१२२॥
तर्हि ते कदर्थ्यमानाः किं चेष्टन्त इत्याह
[मू पभणंति तओ दीणा, मा मा मारेह सामि ! पहु ! नाह ! | अइदुसहं दुक्खमिणं, पसियह मा कुणह एत्ताहे ॥ १२३॥ [प्रभणन्ति ततो दीना मा मा मारयत स्वामिन् ! प्रभो ! नाथ !। अतिदुस्सहं दुःखमिदं प्रसीदत मा कुरुत इत ऊर्ध्वम् ॥ १२३॥]
[मू] एवं परमाहम्मियपाएसु पुणो पुणो वि लग्गंति। दंतेहि अंगुलीओ, गिण्हंति भांति दीणा ॥ १२४॥ [एवं परमाधार्मिकपादेषु पुनः पुनरपि लगन्ति। दन्तैरङ्गुलीः गृह्णन्ति भणन्ति दीनानि ॥ १२४ ॥] अथ कठिनतरमनसां नरकपालानां विजृम्भितं दर्शयितुमाह
[मू] तत्तो य निरयपाला, भांति रे अज्ज दुसहं दुक्खं । जइया पुण पावाइं, करेसि तुट्ठो तया भणसि ॥१२५॥
[ततश्च निरयपाला भणन्ति रे अद्य दुःसहं दुःखम्। यदा पुनः पापानि करोषि तुष्टस्तदा भणसि॥१२५॥] [अव] सुबोधा॥१२५॥ तद्भणितमेवाह
[मू णत्थि जए सव्वन्नू, अहवा अहमेव एत्थ सव्वविऊ। अहवा वि खाह पियह य, दिट्ठो सो केण परलोओ ? ॥ १२६ ॥
३५
[नास्ति जगति सर्वज्ञोऽथवाहमेवात्र सर्ववित्।
अथवापि खादत पिबत च दृष्टः स केन परलोकः ?॥१२६॥]
[मू णत्थि व पुण्णं पावं, भूयऽब्भहिओ य दीसड़ न जीवो। इच्चाइ भणसि तइया, वायालत्तेण परितुट्ठो॥१२७॥