________________
भवभावना - ११९
वालुकाख्या यद्विदधति तदाह
[मू] तडयडरवफुट्टंते, चणय व्व कयंबवालुयानियरे । भुंजंति नारए तह, वालुयनामा निरयपाला॥११५॥
[तडतडरवस्फुटतो चणकानिव कदम्बवालुकानिकरे।
भृज्जन्ति नारकान् तथा वालुकानामानो नरकपालाः॥११५॥]
[अव] कदम्बवृक्षपुष्पाकृतिवालुका तन्निकरे भ्राष्ट्रवालुकातोनन्तगुण
तप्ते॥११५॥
वैतरणीनामानः किं कुर्वन्तीत्याह
[मू] वसपूयरुहिरकेसट्ठिवाहिणिं कलयलंतजउसोत्तं । वेयरणिं नाम नई, अइखारुसिणं विउव्वेडं ॥ ११६॥
[वसापूयरुधिरकेशस्थिवाहिनीं कलकलायमानजतुश्रोतसम्। वैतरणीं नाम नदीम् अतिक्षारोष्णां विकुर्व्य॥११६॥]
[मू] वेयरणिनरयपाला, तत्थ पवाहंति नारए दुहिए। आरोवंति तहिं पिहु, तत्ताए लोहनावाए॥११७॥
[वैतरणीनरकपालास्तत्र प्रवाहयन्ति नारकान् दुःखितान्। आरोपयन्ति तत्रापि खलु तप्तायां लोहनावि॥११७॥]
[अव] कलकलायमानमुत्कलितं जत्विव = लाक्षेव श्रोतः = प्रवाहो यस्याः सा कलकलायमानजतुश्रोतास्तां तथाभूताम्, शेषं सुखावसेयम्॥११६॥११७॥ खरखरविनियोगमाह
[मू] नेरइए चेव परोप्परं पि परसूहिं तच्छयंति दढं । करवत्तेहि य फाडंति निद्दयं मज्झमज्झेणं ॥ ११८ ॥
[नैरयिकाँश्चैव परस्परमपि परशुभिः तक्षयन्ति दृढम्। करपत्रैश्च पाटयन्ति निर्दयं मध्यमध्येन॥११८॥]
३३
|मू] वियरालवज्जकंटयभीममहासिंबलीसु य खिवंति । पलवंते खरसद्दं, खरस्सरा निरयपाल' त्ति ॥ ११९॥
१. पाले इति पा. प्रतौ।