________________
३२
भवभावना-१११
तत्प्रमाणानि॥११०॥
असिनरकपालानां चेष्टितं प्राह[म] हत्थे पाए ऊरू, बाहु सिरा तह य अंगुवंगाणि। छिंदंति असी असिमाइएहि निच्चं पि निरयाणं॥१११॥
[हस्तौ पादौ ऊरू बाहू शिरस्तथा चाङ्गोपाङ्गानि।
छिन्दन्ति असयः अस्यादिकैर्नित्यमपि निरयाणाम्॥१११॥] [अव] सुबोधा॥१११॥
पत्रधनुर्देवानां क्रीडितमाह[मू] पत्तधणुनिरयपाला, असिपत्तवणं विउव्वियं काउं। दंसंति तत्थ छायाहिलासिणो जंति नेरइया॥११२॥
[पत्रधनुर्नरकपाला असिपत्रवनं विकुर्वितं कृत्वा।
दर्शयन्ति तत्र छायाभिलाषिणो यान्ति नैरयिकाः॥११२॥] [] तो पवणचलिततरुनिवडिएहिं असिमाइएहिं किर तेसिं। कण्णोट्ठनासकरचरणऊरूमाईणि छिंदंति॥११३॥
[ततः पवनचलिततरुनिपतितैः अस्यादिभिः किल तेषाम्।
कर्णोष्ठनासाकरचरणोर्वादीनि छिन्दन्ति॥११३॥] [अव] अस्याद्याकारप्रधानं वृक्षसमूहरूपमसिपत्रवनम्, शेषं प्रकटार्थम् ॥११२॥११३॥
कुम्भिनाम्नामसुराणां विजृम्भितमाह[मू] कुंभेसु पयणगेसु य, सुंठेसु य कंदुलोहिकुंभीसु। कुंभीओ नारऍ उक्कलंततेल्लाइसु तलंति॥११४॥
[कुम्भेषु पचनकेषु च शुण्ठेषु च कन्दुकलौहिकुम्भीषु।
कुम्भिका नारकान् उत्क्वथत्तैलादिषु तलन्ति॥११४॥] [अव] इयं व्याख्याताथैव, नवरं शुण्ठके कृत्वा क्वथन्ते तैलादिषु तलन्तीति दृश्यम्। 'कंदुलोहिकुम्भीसु' त्ति लोही सा चासौ कुम्भी च कोष्ठिकाकृतिरिति, कन्दुकानामिवायोमयीषु कोष्टिकास्वित्यर्थः॥११४॥
१. कुंभीसु इतु पा. पतौ।