________________
भवभावना-९६
[v] छोल्लिज्जंतं तह संकडाउ जंताओ वंससलियं व। धरिऊण खुरे कड्ढंति पलवमाणं इमे देवा॥९६॥
[तक्ष्यमाणं तथा सङ्कटाद् यन्त्राद् वंशशलाकामिव।
धृत्वा क्षुरप्रे कर्षन्ति प्रलपन्तमिमे देवाः॥९६॥] [अव] यथा मोचिक: परक्कनिमित्तं यन्त्राद्वंशशलाकामाकर्षति। शेषं सुगमम्॥९६॥
के पुनस्ते परमाधार्मिकदेवाः? इत्याह[म] अंबे अंबरिसी चेव सामे य सबले त्ति य। रुद्दोवरुद्दकाले य महाकाले त्ति आवरे॥९७॥
[अम्बा अम्बरीषा एव श्यामाश्च शबला इति च।
रुद्रोपरुद्रकालाश्च महाकाला इति चापरे।।९७||] [मू] असि पत्तेधणू कुंभे वालू वेयरणि त्ति य। खरस्सरे महाघोसे पनरस परमाहम्मिया॥९८॥
[असयः पत्रधनुषः कुम्भा वालुका वैतरणय इति च।
खरस्वरा महाघोषाः पञ्चदश परमाधार्मिकाः॥९८॥] [अव| अम्बाः = अम्बजातीयदेवा: अम्बर्षयोऽम्बर्षिजातीया देवाः। एवं श्यामाः, शबलाः, रुद्राः, उपरुद्राः, कालाः, महाकालाः, असिनामानः, पत्रधनुनामानः कम्भिजातीयाः, वालुकाभिधानाः, वैतरणीनामानः, खरस्वराः, महाघोषा एते पञ्चदश परमाधार्मिका देवा अत्राखेटिका इव क्रीडया नारकाणां वेदनोत्पादका इत्यर्थः॥९८॥
___ एते च नरकपाला देवास्तेषामभिमुखं किं जल्पन्तो धावन्ति? किं चाग्रतः कुर्वन्तीत्याह[v] एए य निरयपाला, धावंति समंतओ य कलयलंता। रे रे तुरियं मारह, छिंदह भिंदह इमं पावं॥९९॥
[एते च नरकपाला धावन्ति समन्ताच्च कलकलयन्तः। रे रे त्वरितं मारयत छिन्त भिन्त इमं पापम्॥९९॥]