________________
भवभावना-८८
[v] जइ अमरगिरिसमाणं, हिमपिंडं को वि उसिणनरएसु। खिवइ सुरो तो खिप्पं, वच्चइ विलयं अपत्तो वि॥८८॥
[यदि अमरगिरिसमानं हिमपिण्डं कोऽपि उष्णनरकेषु।
क्षिपति सुरस्ततः क्षिप्रं स व्रजति विलयमप्राप्तोऽपि।।८८॥] [म] धमियकयअग्गिवन्नो, मेरुसमो जइ पडेज्ज अयगोलो।
परिणामिज्जइ सीएसु सो वि हिमपिंडरूवेण॥८९॥ 1 [ध्मातकृताग्निवर्णो मेरुसमो यदि पतेदयोगोलः।
परिणाम्यते शीतेषु सोऽपि हिमपिण्डरूपेण॥८९॥] [अव जइ.। धमि.। असत्कल्पनेयमकृतपूर्वत्वादित्थं प्राय: प्रयोजनाभावात्। अयं चेह परमार्थतः खदिराङ्गाररूपस्य वह्नरिह यदौष्ण्यं ततोऽनन्तगुणं तदौष्ण्यं नरकेषु। यच्चेह मन्दमन्दपवनान्वितयोः पौषमाघयोरुत्कृष्टं शीतं ततोऽनन्तगुणं तच्छीतं नरकेषु, एते च द्वे अप्यौष्ण्यशैत्ये स्वस्थानेऽवस्थिते कदाचिदपि नापगच्छतोऽधोऽधोऽनन्तगुणे च द्रष्टव्ये।।८९॥ ____ आद्यासु चतसृष्वपि नरकपृथ्वीषु अतिकठिनवज्रकुड्यानि सर्वत्र स्यात्। तेषु च जालककल्पान्यतीव सङ्कटमुखानि घटिकालियानि भवन्तीति दर्शयति[मू] अइकढिणवज्जकुड्डा, होति समंतेण तेसु नरएसु। संकडमुहाइंघडियालयाई किर तेसु भणियाइं॥९०॥
[अतिकठिनवज्रकुड्यानि भवन्ति समन्तात् तेषु नरकेषु।
सङ्कटमुखानि घटिकालयानि किल तेषु भणितानि॥९०॥] [अव] गतार्था। तेषु नारका यद्विधोत्पद्यन्ते तदाह[] मूढा य महारंभं, अइघोरपरिग्गहं पणिंदिवह। काऊण इहऽन्नाणि वि, कुणिमाहाराइ पावाइं॥९१॥
[मूढाश्च महारम्भमतिघोरपरिग्रहं पञ्चेन्द्रियवधम्।
कृत्वा इहान्यान्यपि मांसाहारादीनि पापानि॥९१॥] [मू] पावभरेणक्कंता, नीरे अयगोलउ व्व गयसरणा। वच्चंति अहो जीवा, निरए घडियालयाणंतो॥९२॥
[पापभरेणाक्रान्ता नीरे अयोगोलका इव गतशरणाः। व्रजन्ति अधो जीवा नरके घटिकालयानामन्तः॥९२।।]