________________
भवभावना-७६
[] पवणो व्व गयणमग्गे, अलक्खिओ भमइ भववणे जीवो। ठाणे ठाणम्मि समज्जिऊण धणसयणसंघाए॥७६॥
[पवन इव गगनमार्गे अलक्षितो भ्रमति भववने जीवः।
स्थाने स्थाने समय॑ धनस्वजनसङ्घातान्॥७६॥] [अव] यथा पवनो = वायुर्गगनेऽस्खलितो भ्रमति। तथा जीवोऽप्यमूर्तत्वात् सर्वेन्द्रियैरनुपलक्षित एव भुवने भ्रमति। किं कृत्वा? ठाणेत्यादि। अत: कियत्सु स्थानेषु मूर्छा कर्त्तव्येति भावः॥७६॥
तथा
[म्] जह वसिऊणं देसियकुडीए एक्काइ विविहपंथियणो। वच्चइ पभायसमए, अन्नन्नदिसासु सव्वो वि॥७७॥
[यथोषित्वा देशिककुट्यामेकस्यां विविधपथिकजनः।
व्रजति प्रभातसमये अन्यान्यदिक्षु सर्वोऽपि॥७७॥] [मू] जह वा महल्लरुक्खे, पओससमए विहंगमकुलाई। वसिऊण जंति सूरोदयम्मि ससमीहियदिसासु॥७८॥
[यथा वा महावृक्षे प्रदोषसमये विहङ्गमकुलानि।
उषित्वा यान्ति सूर्योदये स्वसमीहितदिक्षु।।७८॥] [मू] अहवा गावीओ वणम्मि एगओ गोवसन्निहाणम्मि। चरिउं जह संझाए, अन्नन्नघरेसु वच्चंति॥७९॥
[अथवा गावो वने एकतो गोपसन्निधाने।
चरित्वा यथा सन्ध्यायामन्यान्यगृहेषु व्रजन्ति।।७९॥] [म] इय कम्मपासबद्धा, विविहट्ठाणेहिं आगया जीवा। वसिउं एगकुटुंबे, अन्नन्नगईसु वच्चंति॥८०॥
[इति कर्मपाशबद्धा विविधस्थानेभ्य आगता जीवाः।
उषित्वैककुटुम्बे अन्यान्यगतिषु व्रजन्ति॥८०॥] एतद्भावनोपसंहारमाह[] इय अन्नत्तं परिचिंतिऊण घरघरणिसयणपडिबंध।
मोत्तूण नियसहाए, धणो व्व धम्मम्मि उज्जमसु॥८१॥