________________
भवभावना-४८
विध्यापयति यमसमीर:॥४६॥४७॥
ततः किमित्याह[मू] जड़ मच्चुमुहगयाणं, एयाण वि होइ किं पि न हु सरणं। ता कीडयमेत्तेसुं, का गणणा इयरलोएसु ?॥४८॥
[यदि मृत्युमुखगतानामेतेषामपि भवति किमपि न खलु शरणम्।
तर्हि कीटकमात्रेषु का गणना इतरलोकेषु ?॥४८॥] [] जइ पियसि ओसहाई, बंधसि बाहासु पत्थरसयाई। ___कारेसि अग्गिहोम, विज्जं मंतं च संतिं च॥४९॥
यदि पिबसि औषधानि बध्नासि बाह्वोः प्रस्तरशतानि।
कारयसि अग्निहोमं विद्यां मन्त्रञ्च शान्तिञ्च॥४९॥] [मू] अन्नाइ वि कुंटलविंटलाइं भूओवघायजणगाइ। कुणसि असरणो तह वि हु, डंकिज्जसि जमभुयंगेण॥५०॥
[अन्यान्यपि मन्त्रतन्त्रादीनि भूतोपघातजनकानि।
करोषि अशरणः तथापि खलु दश्यसे यमभुजङ्गेन॥५०॥]
[अव] येऽपि कुटुम्बधनधान्यादयस्तेऽपि निश्चितं मुमूर्षोर्न कस्यचिच्छरणमिति दर्शयति[मू] सिंचइ उरत्थलं तुह, अंसुपहवाहेण किं पि रुयमाणं। उवरिट्टियं कुडुंब, तं पि सकज्जेक्कतल्लिच्छं॥५१॥
[सिञ्चति उर:स्थलं तव अश्रुप्रवाहेण किमपि रुदत्।
उपरिस्थितं कुटुम्बं तदपि स्वकार्यैकतत्परम्॥५१॥] [म धणधन्नरयणसयणाइया य सरणं न मरणकालम्मि। जायंति जए कस्स वि, अन्नत्थ वि जेणिमं भणियं॥५२॥
[धनधान्यरत्नस्वजनादिकाश्च शरणं न मरणकाले।
जायन्ते जगति कस्यापि अन्यत्रापि येनेदं भणितम्॥५२॥] किमन्यत्र भणितमित्याह[म] अत्थेण नंदराया, न रक्खिओ गोहणेण कुइअन्नो।
धन्नेण तिलयसेट्ठी, पुत्तेहिं न ताइओ सगरो॥५३॥