________________
भवभावना-४७
__ [अव] समुपस्थिते मरणे, निरुपक्रमे इति शेषः। सोपक्रमे तु तस्मिन् भवति विभवस्वजनादयोऽपि शरणम्॥४३॥
जिनधर्मोऽप्यनन्तरभावेन परम्परया वा मृत्युवर्जितस्थाने नयतीत्येतावता शरणमुच्यते
तद्भव एव सद्यः सोऽपि तं निवारयितुं न शक्नोतीत्यत आह[मू] सयलतिलोय पहूणो, उवायविहीजाणगा अणंतबला। तित्थयरा वि हु कीरति कित्तिसेसा कयंतेण॥४४॥
सकलत्रिलोकप्रभवः उपायविधिज्ञायका अनन्तबलाः। तीर्थकरा अपि खलु क्रियन्ते कीर्तिशेषाः कृतान्तेन॥४४॥]
[अव] उपायाँश्च सम्भविन: सर्वानपि केवली जानाति। समुत्पन्नकेवलैस्तीर्थकरैरपि स कोऽप्युपायो न दृष्ट: येन मृत्यु: सद्य एव निवार्यते॥४४॥ [मू] बहुसत्तिजुओ सुरकोडिपरिवुडो पविपयंडभुयदंडो। हरिणो व्व हीरइ हरी, कयंतहरिणाहरियसत्तो॥४५॥
[बहुशक्तियुतः सुरकोटिपरिवृतः पविप्रचण्डभुजदण्डः।
हरिण इव ह्रियते हरिः कृतान्तहरिणाधरितसत्त्वः॥४५॥]
एवं चेन्द्रचक्रवर्तिनोऽपि॥४५॥ [म] छक्खंडवसुहसामी, नीसेसनरिंदपणयपयकमलो। चक्कहरो वि गसिज्जइ, ससि व्व जमराहणा विवसो॥४६॥
षट्खण्डवसुधास्वामी निःशेषनरेन्द्रप्रणतपदकमलः।
चक्रधरोऽपि ग्रस्यते शशी इव यमराहुणा विवशः॥४६॥] [] जे कोडिसिलं वामेक्ककरयलेणुक्खिवंति तूलं वा विज्झवइ जमसमीरो, ते वि पईवव्वऽसुररिउणो॥४७॥
ये कोटिशिलां वामैककरतलेनोत्क्षिपन्ति तलमिव।
विध्यापयति यमसमीरः तानपि प्रदीपानिवासुररिपून्॥४७॥]
[अव] जे पि.। ये त्रिपृष्ठादिवासुदेवा: कोटिशिलां वामैककरतलेन तूलमिवोत्क्षिपन्ति तानप्यसुराणाम् अश्वग्रीवादीनां रिपून वासुदेवान् प्रदीपानिव
१. तयलोय इति पा. प्रतौ।