________________
भवभावना-३३
[v] नवनवविलाससंपत्तिसुत्थियं जोव्वणं वहंतस्स। चित्ते वि न वसइ इमं, थेवंतरमेव जरसेन्न॥३३॥
[नवनवविलाससम्पत्तिसुस्थितं यौवनं वहतः।
चित्तेऽपि न वसति इदं स्तोकान्तरमेव जरासैन्यम्॥३३॥]
[अव] स्तोकमन्तरं पतने यस्य तत्तथा कतिपयदिनपातुकमित्यर्थः। उपलक्षणं चैतत् यतो ज्ञानादिभ्यो(हानिरपि) ॥३३॥
केषाञ्चिदेतच्चित्ते न वसति तत: किमित्याह[म] अह अन्नदिणे पलियच्छलेण होऊण कण्णमूलम्मि। धम्मं कुणसु त्ति कहंतियव्व निवडेइ जरधाडी॥३४॥
[अथान्यदिने पलितच्छलेन भूत्वा कर्णमूले।
धर्मं कुरु इति कथयन्ती इव निपतति जराधाटी॥३४॥] गतार्था॥३४॥
निपतन्त्या ऋद्ध्यास्तर्हि रक्षक: कोऽपि भवतीत्याह[मू] निवडंती य न एसा, रक्खिज्जइ चक्किणो वि सेन्नेण। जं पुण न हुंति सरणं, धणधन्नाईणि किं चोज्जं ?॥३५॥
[निपतन्ती च न एषा रक्ष्यते चक्रिणोऽपि सैन्येन। ___ यत् पुनर्न भवन्ति शरणं धनधान्यादीनि किमाश्चर्यम् ?॥३५॥]
तत: किमित्याह[मू] वलिपलियदुरवलोयं, गलंतनयणं घुलंतमुहलालं। रमणीयणहसणिज्जं, एई असरणस्स वुड्ढत्तं॥३६॥
[वलिपलितदुरवलोकं गलन्नयनं क्षरन्मुखलालम्।
रमणीजनहसनीयम् एति अशरणस्य वृद्धत्वम्॥३६॥] __ अन्यथा स्थितस्य वस्तुनोऽन्यथा करणे इन्द्रजालिनीव समर्था जरेति दर्शयति[v] जरइंदयालिणीए, का वि हयासाइ असरिसा सत्ती।
कसिणा वि कुणइ केसा, मालइकुसुमेहिं अविसेसा ॥३७॥
१. एत्ति इति पा. प्रतौ।, २. अवसेसा इति पा. प्रतौ।