________________
८
गृह्णातीति दर्शयति
[] जरकाससास सोसाइपरिगयं पेच्छिऊण घरसामि । जायाजणणिप्पमुहं, पासगयं झरइ कुटुंबं ॥ २७॥
[ज्वरकासश्वासशोषादिपरिगतं प्रेक्ष्य गृहस्वामिनम्।
जायाजननीप्रमुखं पार्श्वगतं खिद्यते कुटुम्बम्॥२७॥]
[मू] न विरिंच पुण दुक्खं, सरणं ताणं च न हवइ खणं पि। वियणाओं तस्स देहे, नवरं वड्ढंति अहियाओ ॥ २८ ॥
भवभावना २७
[न विभजते पुनर्दुःखं शरणं त्राणं चन भवति क्षणमपि।
वेदनाः तस्य देहे नवरं वर्धन्ते अधिकाः ॥ २८ ॥]
[अव] न वि | जाया = भार्या। उपघातनिषेधमात्रक्षमं शरणम्, उपघातहेतुविनाशादिकारणं तु त्राणम्। शेषं सुगमम्॥२७॥२८॥
[मू] बहुसयणाण अणाहाण वा वि निरुवायवाहिविहराणं । दुण्हं पि निव्विसेसा, असरणया विलवमाणाणं॥२९॥ [बहुस्वजनानामनाथानां वापि निरुपायव्याधिविधुराणाम्। द्वयोरपि निर्विशेषा अशरणता विलपताम्॥२९॥]
[अव] बहु.। बहव: स्वजनास्तर्हि रोगग्रस्तस्य सुखं भविष्यतीत्याह- बहु .।बहुस्वजनानामनाथानां वा देवकुलादिपतितकार्पटिकादीनां निर्गतो निरुपक्रमतया स्फेटने उपायो येषां निरुपाया व्याधयस्तैर्विधुराणामपि पीडया विह्वलीकृतानामुभयेषामतिविलपतामशरणता निर्विशेषैव ॥ २९॥
विभवस्तत्र शरणं भविष्यतीति प्राह
[मू] विहवीण दरिद्दाण य, सकम्मसंजणियरोयतवियाणं । कंदताण सदुक्खं, कोणु विसेसो असरणते ? || ३०॥
[विभविनां दरिद्राणाञ्च स्वकर्मसञ्जनितरोगतप्तानाम्।
क्रन्दतां स्वदुःखं को नु विशेषोऽशरणत्वे ?॥३०॥] [अव] विह. । गतार्था ॥३०॥
अथोदाहरणद्वारेण रोगाशरणत्वं दर्शयति
१. सासकास इति पा. प्रतौ।, २. चिरंचइ इति पा. प्रतौ। ३. ण इति पा. प्रतौ।