________________
भवभावना-२०
[प्रासादशालसमलङ्कृतानि यदि पश्यसि कुत्रचित् स्थिराणि।
गन्धर्वपुरवराणि ततस्तवर्द्धिरपि भवेत् स्थिरा॥१९॥] [म्] धणसयणबलुम्मत्तो, निरत्थयं अप्प ! गव्विओ भमसि। जं पंचदिणाणुवरिं, न तुमं न धणं न ते सयणा॥२०॥
[धनस्वजनबलोन्मत्तो निरर्थकमात्मन् ! गर्वितो भ्रमसि।
यत् पञ्चदिनानामुपरि न त्वं न धनं न ते स्वजनाः॥२०॥] [अव] एवं सर्ववस्तुव्यापकमनित्यत्वम्॥२०॥ [मू] कालेण अणंतेणं, अणंतबलचक्किवासुदेवा वि। पुहईएँ अइक्कंता, कोऽसि तुम ? को य तुह विहवो ?॥२१॥
[कालेनानन्तेनानन्तबलचक्रिवासुदेवा अपि।
__पृथिव्यामतितिक्रान्ताः कोऽसि त्वम् ? कश्च तव विभवः ?॥२१॥] [म भवणाइ उववणाई, सयणासणजाणवाहणाईणि। निच्चाई न कस्सइ न, वि य कोइ परिरक्खिओ तेहि॥२२॥
[भवनान्युपवनानि शयनासनयानवाहनादीनि।
नित्यानि न कस्यचिद् नापि च कश्चित् परिरक्षितस्तैः॥२२॥] [मू] मायापिईहिं सह वढिएहिं मित्तेहिं पुत्तदारेहि। एगयओ सहवासो, पीई पणओ वि य अणिच्चो॥२३॥
[मातापितृभ्यां सहवर्धितैःमित्रैः पुत्रदारैः।
एकतः सहवासः प्रीतिः प्रणयोऽपि च अनित्यः॥२३॥] [अव] मात्रादिभिरतिवल्लभैः सह प्रीतिरनित्येति दर्शयति माया.॥२३॥
[अव] उक्तशेषाणामप्यर्थानामनित्यतामाह-बल. [मू| बलरूवरिद्धिजोव्वणपहुत्तणं सुभगया अरोयत्तं। इटेहि य संजोगो, असासयं जीवियव्वं च॥२४॥
[बलरूपर्द्धियौवनप्रभुत्वं सुभगतारोगत्वम्। इष्टैश्च संयोगोऽशाश्वतं जीवितव्यं च॥२४॥]
१.सय इति पा. प्रतौ।