________________
परिशिष्ट १
मूलगाथानुक्रमः णमिऊण णमिरसुरवरमणिमउडफुरंतकिरणकब्बुरि। बहुपुन्नंकुरनियरंकियं व सिरिवीरपयकमल॥१॥ सिद्धंतसिंधुसंगयसुजुत्तिसुत्तीण संगहेऊणं। मुत्ताहलमालं पिव, रएमि भवभावणं विमलं॥२॥ संवेअमुवगयाणं, भावंताणं भवण्णवसरूवं। कमपत्तकेवलाणं, जायइ तं चेव पच्चक्खं॥३॥ संसारभावणाचालणीइ सोहिज्जमाणभवमग्गे। पावंति भव्वजीवा, नटुं व विवेयवररयणं॥४॥ संसारसरूवं चिय, परिभावन्तेहिं मुक्कसंगेटिं। सिरिनेमिजिणाईहिं, वि तह विहिअं धीरपुरिसेहि॥५॥ भवभावणनिस्सेणिं, मोत्तुं च न सिद्धिमंदिरारुहणं। भवदुहनिव्विण्णाण, वि जायइ जंतूण कइया वि॥६॥ तम्हा घरपरियणसयणसंगयं सयलदुक्खसंजणयं। मोत्तं अट्टज्झाणं, भावेज्ज सया भवसरूवं॥७॥ भवभावणा य एसा, पढिज्जए बारसण्ह मज्झम्मि। ताओ य भावणाओ, बारस एयाओ अणुकमसो॥८॥ पढम अणिच्चभावं, असरणयं एगयं च अन्नत्तं । संसार५मसुहयं६ चिय, विविहं लोगस्सहावं च७॥९॥ कम्मस्स आसवं संवरं च निज्जरण मुत्तमे य गुणे। जिणसासणम्मि" बोहिं, च दुल्लहं चिंतए मइमं ॥१०॥ सव्वप्पणा अणिच्चो, नरलोओ ताव चिट्ठउ असारो। जीयं देहो लच्छी, सुरलोयम्मि वि अणिच्चाइं॥११॥ नइपुलिणवालुयाए, जह विरइयअलियकरितुरंगेहि। घररज्जकप्पणाहि य, बाला कीलंति तुट्ठमणा॥१२॥