________________
भवभावना-४७२
[मनुजत्वक्षेत्रादिभिर्विविधहेतुभिः लभ्यते स च। समये चातिदुर्लभं भणितं मनुजत्वादिकम्॥४६७॥]
[मू] माणुस्सखेत्त जाई, कुलरूवारोग्ग आउयं बुद्धी । सवणोवग्गह सद्धा, संजमो य लोयम्मि दुलहा ॥ ४६८॥ [मानुष्यक्षेत्रं जातिः कुलरूपारोग्याण्यायुर्बुद्धिः। श्रवणावग्रहौ श्रद्धा संयमश्च लोके दुर्लभानि॥४६८॥]
[मू] अवरदिसाए जलहिस्स को देवो खिवेज्ज किर समिलं । पुव्वदिसाएउ जुगं, तो दुलहो ताण संजोगो ॥ ४६९॥
[अपरदिशि जलधेः कश्चिद् देवः क्षिपेत् किल समिलाम्। पूर्वदिशि तु युगं ततो दुर्लभस्तयोः संयोगः॥४६९॥]
[मू] अवि जलहिमहाकल्लोलपेल्लिया सा लभेज्ज जुगछिड्डं । मणुयत्तणं तु दुलहं, पुणो वि जीवाणऽउन्नाणं ॥ ४७० ॥
१३७
[अपि जलधिमहाकल्लोलप्रेरिता सा लभेत युगच्छिद्रम् । मनुजत्वं तु दुर्लभं पुनरपि जीवानामपुण्यानाम्॥४७०॥]
[अव] अस्याश्च गाथाया बलिनरेन्द्राख्यानके समाख्यात एवार्थः। मनुजत्वादिकं चुल्लक इत्यादिदशदृष्टान्तैर्दुर्लभमुक्तमतस्तन्मध्यादुपलक्षणार्थं युगसमिलादृष्टान्तमेकमाह[-अवर इत्यादि]॥४६८॥४६९॥४७०॥
यथा मनुजत्वं दुर्लभं दशदृष्टान्तैः प्रोक्तमेवं क्षेत्रजात्यादीन्यपि। ततस्तानि सर्वाणि लब्ध्वा तथापि यो जिनधर्मे प्रमाद्यति स जरामरणादिभिराघ्रातः शोचयतीति दर्शयति[मू] खित्ताईणि वि एवं, दुलहाइं वण्णियाइं समयम्मि।
ताइं पि हु(पडि) लद्धूणं, पमाइयं जेण (हिं) जिणधम्मे ॥ ४७१ ॥ [क्षेत्रादीन्यप्येवं दुर्लभानि वर्णितानि समये।
तान्यपि खलु लब्ध्वा प्रमादितं येन जिनधर्मे॥४७१॥]
[मू सो झरइ मच्चुजरावाहिमहापावसेन्नपडिरुद्धो । तायारमपेच्छंतो, नियकम्मविडंबिओ जीवो॥४७२॥ [स खिद्यते मृत्युजराव्याधिमहापापसैन्यप्रतिरुद्धः। त्रातारमप्रेक्षमाणो निजकर्मविडम्बितो जीवः ॥ ४७२॥]
१. ताइं पडि लद्धूणं पमाइयं जेहि जिणधम्मे इति पा. प्रतौ।