SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ १३६ भवभावना-४६४ पूर्वसिद्धमयूरविद्यया स स्कन्दगिरौ नीतः। तत्र गृहीतानशनो देवलोके देवो जातः। तस्य प्रदेशस्य स्वामिगृहमिति नाम जातम्। स्कन्दशैले कालगतत्वेन तस्य ऋषिस्कन्द इति द्वितीयं नाम जातम्। इतश्च क्रौञ्चभूपो मया वीरश्रीबन्धुर्हत इति सम्यग् ज्ञात्वा स्वरूपमासादयति स्म संवेगम्। सह वीरश्रीराश्या राजा प्रव्रज्य स्वर्जगाम। इति स्कन्देत्यपरनामस्वामिकार्तिकेयकथा॥४६३॥ इत्येकादशीभावनावचूरिः॥ [द्वादशी बोधिदुर्लभभावना] द्वादशीभावनामाह[मू] इय एवमाइउत्तमगुणरयणाहरणभूसियंगाणं। धीरपुरिसाण नमिमो, तियलोयनमंसणिज्जाणं॥४६४॥ - [इत्येवमाद्युत्तमगुणरत्नाभरणभूषिताङ्गान्। धीरपुरुषान् नमामः त्रिलोकनमनीयान्॥४६४॥] [मू] भवरन्नम्मि अणंते, कुमग्गसयभोलिएण कह कह वि। जिणसासणसुगइपहो, पुन्नेहिं मए समणुपत्तो॥४६५॥ [भवारण्येऽनन्ते कुमार्गशतविप्रतारितेन कथं कथमपि। जिनशासनसुगतिपथः पुण्यैर्मया समनुप्राप्तः॥४६५॥] [अव] स्पष्टा। नवरं कष्टेनासौ मया जिनशासनसुगतिपथः प्राप्तः। शेष सुगमार्थम्॥४६५॥] किमित्यसौ कष्टेन प्राप्तः? इत्याह[म] आसन्ने परमपए, पावेयव्वम्मि सयलकल्लाणे। जीवो जिणिंदभणियं, पडिवज्जइ भावओ धम्मं॥४६६॥ [आसन्ने परमपदे प्राप्तव्ये सकलकल्याणे। जीवो जिनेन्द्रभणितं प्रतिपद्यते भावतो धर्मम्॥४६६||] [अव] सुगमार्था॥४६६॥ केन पुनर्वचनेन मनुजदुर्लभत्वं प्रोक्तमित्याह[म] मणुयत्तखित्तमाईहि विविहहेऊहिं लब्भए सो य। समए य अइदुलंभं, भणियं मणुयत्तणाईयं॥४६७॥
SR No.009259
Book TitleBhavbhavna Prakaranam
Original Sutra AuthorHemchandracharya
AuthorVairagyarativijay
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2014
Total Pages248
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy