SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ १३४ कायोत्सर्गस्थः पथिकैर्मार्गं पृष्टो न प्राह । कुपितैस्तैः शिरसि मृत्पाली बद्ध्वा चिताग्निः क्षिप्तः। अन्तकृत्केवली जातः । इति कुरुदत्तकथा॥४५६॥ दशमी भावना॥ | एकादशी गुणभावना] एकादशीभावनामाह |मू] धन्ना कलत्तनियलाइ भंजिउं पवरसत्तसंजुत्ता। घरवासाओ विणिक्खंता॥४५७॥ वारीओ व्व गयवरा, [धन्याः कलत्रनिगडान् भङ्क्त्वा प्रवरसत्त्वसंयुक्ताः। वार्या इव गजवरा गृहवासाद् विनिष्क्रान्ताः॥४५७||] [मू] धन्ना घरचारयबंधणाओ मुक्का चरंति निस्संगा। जिणदेसियं चरित्तं, सहावसुद्धेण भावेणं ॥ ४५८ ॥ [धन्या गृहचारकबन्धनान्मुक्ताश्चरन्ति निस्सङ्गाः। जिनदेशितं चारित्रं स्वभावशुद्धेन भावेन॥४५८॥] [मू] धन्ना जिणवयणाई, सुणंति धन्ना कुणंति निसुयाई। धन्ना पारद्धं ववसिऊण मुणिणो गया सिद्धिं ॥ ४५९॥ [धन्या जिनवचनानि शृण्वन्ति धन्याः कुर्वन्ति निश्रुतानि। धन्याः प्रारब्धं व्यवसाय मुनयो गताः सिद्धिम्॥४५९॥] [मू] दुक्करमेएहि कयं, जेहि समत्थेहि जोव्वणत्थेहिं। भग्गं इंदियसेन्नं, धिइपायारं विलग्गेहिं ॥४६०॥ भवभावना-४६२ [दुष्करमेभिः कृतं यैः समर्थैर्यौवनस्थैः। भग्नमिन्द्रियसैन्यं धृतिप्राकारं विलग्नैः॥४६०॥] [मू] जम्मं पि ताण थुणिमो, हिमं व विप्फुरियझाणजलणम्मि। तारुण्णभरे मयणो, जाण सरीरम्मि वि विलीणो॥४६१॥ [जन्मापि तेषां स्तुमो हिममिव विस्फुरितध्यानज्वलने। तारुण्यभरे मदनो येषां शरीरेऽपि विलिनः ॥ ४६१॥] [मू] जे पत्ता लीलाए, कसायमयरालयस्स परतीरं । ताण सिवरयणदीवंगमाण भदं मुणिंदाणं ॥ ४६२ ॥ [ये प्राप्ता लीलया कषायमकरालयस्य परतीरम्। तेषां शिवरत्नद्वीपं गतानां भद्रं मुनीन्द्राणाम्॥ ४६२॥]
SR No.009259
Book TitleBhavbhavna Prakaranam
Original Sutra AuthorHemchandracharya
AuthorVairagyarativijay
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2014
Total Pages248
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy