________________
१३४
कायोत्सर्गस्थः पथिकैर्मार्गं पृष्टो न प्राह । कुपितैस्तैः शिरसि मृत्पाली बद्ध्वा चिताग्निः क्षिप्तः। अन्तकृत्केवली जातः । इति कुरुदत्तकथा॥४५६॥ दशमी भावना॥ | एकादशी गुणभावना]
एकादशीभावनामाह
|मू] धन्ना कलत्तनियलाइ भंजिउं पवरसत्तसंजुत्ता। घरवासाओ विणिक्खंता॥४५७॥
वारीओ व्व गयवरा,
[धन्याः कलत्रनिगडान् भङ्क्त्वा प्रवरसत्त्वसंयुक्ताः। वार्या इव गजवरा गृहवासाद् विनिष्क्रान्ताः॥४५७||]
[मू] धन्ना घरचारयबंधणाओ मुक्का चरंति निस्संगा। जिणदेसियं चरित्तं, सहावसुद्धेण भावेणं ॥ ४५८ ॥
[धन्या गृहचारकबन्धनान्मुक्ताश्चरन्ति निस्सङ्गाः। जिनदेशितं चारित्रं स्वभावशुद्धेन भावेन॥४५८॥]
[मू] धन्ना जिणवयणाई, सुणंति धन्ना कुणंति निसुयाई। धन्ना पारद्धं ववसिऊण मुणिणो गया सिद्धिं ॥ ४५९॥ [धन्या जिनवचनानि शृण्वन्ति धन्याः कुर्वन्ति निश्रुतानि। धन्याः प्रारब्धं व्यवसाय मुनयो गताः सिद्धिम्॥४५९॥]
[मू] दुक्करमेएहि कयं, जेहि समत्थेहि जोव्वणत्थेहिं। भग्गं इंदियसेन्नं, धिइपायारं विलग्गेहिं ॥४६०॥
भवभावना-४६२
[दुष्करमेभिः कृतं यैः समर्थैर्यौवनस्थैः। भग्नमिन्द्रियसैन्यं धृतिप्राकारं विलग्नैः॥४६०॥]
[मू] जम्मं पि ताण थुणिमो, हिमं व विप्फुरियझाणजलणम्मि। तारुण्णभरे मयणो, जाण सरीरम्मि वि विलीणो॥४६१॥
[जन्मापि तेषां स्तुमो हिममिव विस्फुरितध्यानज्वलने। तारुण्यभरे मदनो येषां शरीरेऽपि विलिनः ॥ ४६१॥]
[मू] जे पत्ता लीलाए, कसायमयरालयस्स परतीरं ।
ताण सिवरयणदीवंगमाण भदं मुणिंदाणं ॥ ४६२ ॥
[ये प्राप्ता लीलया कषायमकरालयस्य परतीरम्।
तेषां शिवरत्नद्वीपं गतानां भद्रं मुनीन्द्राणाम्॥ ४६२॥]