________________
१३०
भवभावना-४४३
[नवमी संवरभावना] आश्रवभावनानन्तरं संवरभावनामाह। तत्र प्राणातिपाताश्रवसंवरणोपायमाह[मू] जो सम्मं भूयाई, पेच्छइ भूएसु अप्पभूओ य। कम्ममलेण न लिप्पइ, सो संवरियासवदवारो॥४४३॥
[यः सम्यग् भूतानि प्रेक्षते भूतेष्वात्मभूतश्च।
कर्ममलेन न लिप्यते स संवृताश्रवद्वारः॥४४३।।] [अव] यः सम्यग् भूतानि पृथिव्यादिजीवलक्षणानि प्रेक्षते = आगमश्रवणद्वारेण जानाति। ततश्च तेष्वात्मभूतो भवति = आत्मवत् सर्वाणि रक्षतीत्यर्थः। स कर्मणा न लिप्यते इति॥४४३॥ [v] हिंसाइ इंदियाई, कसायजोगा य भुवणवेरीणि। कम्मासवदाराई, रुंभसु जइ सिवसुहं महसि॥४४४॥
[हिंसादीनीन्द्रियाणि कषाययोगाश्च भुवनवैरिणि।
कर्माश्रवद्वाराणि रुन्द्धि यदि शिवसुखं महसि॥४४४॥] [अव] एतानि नरकाद्यनन्तदुःखदानि रम्भस्व। तद्विपक्षमेव तेन यदि शिवसुखमर्हसि वाञ्छसीत्यर्थः॥४४४॥
उपसंहरणमाह[मू] निग्गहिएहि कसाएहिं आसवा मूलओ निरुब्भंति। अहियाहारे मुक्के, रोगा इव आउरजणस्स॥४४५॥
[निगृहीतैः कषायैः आश्रवा मूलतो निरुध्यन्ते।
अहिताहारे मुक्ते रोगा इवातुरजनस्य॥४४५॥] [म] भंति ते वि तवपसमझाणसन्नाणचरणकरणेहि। अइबलिणो वि कसाया, कसिणभुयंग व्व मंतेहिं॥४४६॥
[रुध्यन्ते तेऽपि तपःप्रशमध्यानसज्ज्ञानचरणकरणैः।
अतिबलिनोऽपि कषायाः कृष्णभुजङ्गा इव मन्त्रैः॥४४६॥] [मू] गुणकारयाइ धणियं, धिइरज्जुनियंतियाइं तुह जीव !।
निययाइ इंदियाई, वल्लिनिउत्ता तुरंग व्व॥४४७॥