________________
भवभावना-४१९
११५
[मू] बाहुबलकारिणीओ, उवघाए कुच्छिउयरवियणाओ। कुव्वंति तहऽन्नाओ, पणवीसं सिंभधरणीओ॥४१५॥
[बाहुबलकारिण्यः उपघाते कुक्ष्युदरवेदनाः।।
कुर्वन्ति तथान्याः पञ्चविंशतिः श्लेष्मधारिण्यः॥४१५॥] [म] तह पित्तधारिणीओ, पणवीसं दस य सुक्कधरणीओ। इय सत्त सिरसयाई, नाभिप्पभवाइं पुरिसस्स॥४१६॥
[तथा पित्तधारिण्यः पञ्चविंशतिर्दश च शुक्रधारिण्यः।
इति सप्तसिराशतानि नाभिप्रभवाणि पुरुषस्य॥४१६॥] [मू] तीसूणाई इत्थीण वीसहीणाइं होंति संढस्स। नव पहारूण सयाइ, नव धमणीओ य देहम्मि॥४१७॥
त्रिंशन्न्यूनानि स्त्रीणां विंशतिहीनानि भवन्ति षण्ढस्य।
नव स्नायूनां शतानि नव धमन्यश्च देहे।।४१७||] [अव] स्पष्टैव॥४१७॥
तथा[मू] मुत्तस्स सोणियस्स य, पत्तेयं आढयं वसाए उ। अद्धाढयं भणंती, पत्थं मत्थुलयवत्थुस्स॥४१८॥
[मूत्रस्य शोणितस्य च प्रत्येकमाढकं वसायास्तु।
अ ढकं भणन्ति प्रस्थं मस्तुलुङ्गवस्तुनः॥४१८॥] [मू] असुइमलपत्थछक्कं, कुलओ कुलओ य पित्तसिंभाणं। सुक्कस्स अद्धकुलओ, दुटुं हीणाहियं होज्जा॥४१९॥
[अशुचिमलप्रस्थषट्कं कुलकः कुलकश्च पित्तश्लेष्मणोः।
शुक्रस्यार्धकुलकः दुष्टं हीनाधिकं भवति॥४१९॥] [अव] शरीरे सर्वदैव मूत्रस्य शोणितस्य च प्रत्येकमाढकं मगधदेशे प्रसिद्ध मानविशेष भणन्ति।
उक्तंच
दो असईओ पसई दो पसईओ सेईआ होइ। चत्तारि सेइआओ कुलओ चत्तारि कूडवा पत्थो॥