SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ भवभावना - ४०९ [भवति कटाहे सप्ताङ्गुलानि जिह्वा पलानि पुनश्चत्वारि। अक्षिणी द्वे पले शिरश्च भणितं चतुष्कपालम्॥४०७||] १९३ [अव] देहे मनुष्यशरीरे पृष्ठिकरण्डकस्य पृष्ठिवंशस्याष्टादशग्रन्थिरूपाः सन्धयो भवन्ति, यथा वंशस्य पर्वाणि तेषु चाष्टादशसु सन्धिषु मध्ये द्वादशेभ्यः सन्धिभ्यो द्वादश पांसुलिका निर्गत्योभयपार्श्वावावृत्त्य वक्षःस्थलमध्योद्ध्ववर्त्यस्थिनि लगित्वा पल्लकाकारतया परिणमन्ति। अत आह-इह शरीरे द्वादश पांशुलिकारूपाः करण्डका वंशका भवन्ति। तह त्ति। तथा तस्मिन्नेव पृष्ठिवंशे शेषषट्सन्धिभ्यः षट् पांसुलिका निर्गत्य पार्श्वद्वयमावृत्य हृदयस्योभयतो वक्षः पञ्जरादधस्ताच्छिथिलकुक्षेस्तूपरिष्टात् परस्परासम्मिलितास्तिष्ठन्ति, अयञ्च कटाह इत्युच्यते। जिह्वामुखाभ्यन्तरवर्तिमांस-‍ दैर्येणात्माङ्गुलतः सप्ताङ्गुलानि भवन्ति । तौल्ये तु मगधदेशे प्रसिद्धपलेन चत्वारि पलानि भवन्ति। अक्षिमांसगोलकौ तु द्वे पले शिरस्त्वस्थिखण्डैश्चतुर्भिः कलापैर्निष्पद्यते॥४०७॥ -खण्डरूपा तथा [मू] अद्धुट्ठपलं हिययं, बत्तीसं दसणअट्ठिखंडाइं। कालेज्जयं तु समए, पणवीस पलाइं निद्दिद्वं॥४०८॥ [अर्धचतुर्थपलं हृदयं द्वात्रिंशद् दशनास्थिखण्डानि। कालेयकं तु समये पञ्चविंशतिपलानि निर्दिष्टम् ॥ ४०८॥] [अव] हृदयान्तरवर्तिमांसमर्द्धपलत्रयं भवति। द्वात्रिंशच्च मुखे दन्तास्थिखण्डानि प्रायः प्राप्यन्ते। कालिज्जयं तु वक्षान्तर्गूढमांसविशेषरूपं च पञ्चविंशतिपलान्यागमे उक्तमिति॥४०८॥ [मू] अंताइ दोन्नि इहइं, पत्तेयं पंच पंच वामाओ। ससयं संधीणं, मम्माण सयं त सत्तहियं ॥ ४०९ ॥ [अन्त्रे द्वे इह प्रत्येकं पञ्च पञ्च व्यामे । षष्टिशतं सन्धीनां मर्मणां शतं तु सप्ताधिकम्॥४०९॥] [अव] द्वौ चाप्यन्त्राणि प्रत्येकं पञ्च पञ्च वामप्रमाणानि, सन्धयोऽङ्गुल्याद्यस्थिखण्डमेलापकस्थानानि मर्माणि शङ्खाणिकाचियरकादीनि। शेषं स्पष्टम्॥ ४०९॥
SR No.009259
Book TitleBhavbhavna Prakaranam
Original Sutra AuthorHemchandracharya
AuthorVairagyarativijay
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2014
Total Pages248
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy