________________
भवभावना-३९६
१०९
[म] आणं विलुपमाणे', अणायरे सयलपरियरजणम्मि। तं रिद्धिं पुरओ पुण, दारिद्दभरं नियंताणं॥३९१॥
[आज्ञां विलुम्पति अनादरे सकलपरिकरजने।
तामृद्धिं पुरतः पुनः दारिद्र्यभरं पश्यताम्॥३९१॥] [मू] रयणमयपुत्तियाओ, व सुवन्नकंतीओ तत्थ भज्जाओ। पुरओ उण काणं कुज्जियं च असुइं च बीभत्थं॥३९२॥
[रत्नमयपुत्रिका इव सुवर्णकान्तीस्तत्र भार्याः।
पुरतः पुनः काणां कुब्जिकां चाशुचिं च बीभत्साम्॥३९२॥] [मू] तत्थ वि य दुव्विणीयं, किलेसलंभं पियं मुणंताणं। तत्थ मणिच्छियआहारविसयवत्थाइसुहियाणं॥३९३॥
[तत्रापि च दुर्विनीतां क्लेशलभ्यां प्रियां जानताम्।
नास्ति मनइप्सिताहारविषयवस्त्रादिसुखि(हि)तानाम्॥३९३॥] [म] पुरओ परघरदासत्तणेण विण्णायउयरभरणाणं। रमियाई तत्थ रमणिज्जकप्पतरुगहणदेसेसु॥३९४॥
[पुरतः परगृहदासत्वेन विज्ञातोदरभरणानाम्।
रतानि तत्र रमणीयकल्पतरुगहनदेशेषु॥३९४॥] [मू] पुरओ गब्भे य ठिइं, दटुं दुट्ठाइ रासहीए वा। सा उप्पज्जइ अरई, सुराण जं मुणइ सव्वन्नू॥३९५॥
[पुरतो गर्भे च स्थितिं दृष्ट्वा डुम्ब्या रासभ्या वा।
सा उत्पद्यते अरतिः सुराणां यज्जानाति सर्वज्ञः॥३९५॥] [अव] यद्यपि राजादीनामिव देवतानां समृद्ध्यादिजनितं व्यवहारतस्तु सुखं श्रूयते, तथापि निश्चयत ईर्ष्याविषादमत्सराद्यभिभूतत्वात्तेषां दुःखमेवेति प्राह[मू] अज्ज वि य सरागाणं, मोहविमूढाण कम्मवसगाणं। अन्नाणोवहयाणं, देवाण दुहम्मि का संका ?॥३९६॥
[अद्यापि च सरागाणां मोहविमूढानां कर्मवशगानाम्। अज्ञानोपहतानां देवानां दुःखे का शङ्का ?॥३९६॥]
१. विलंघमाणे इति पा. प्रतौ।