________________
१०८
भवभावना-३८५
[उन्नतपीनपयोधरनीलोत्पलनयनचन्द्रवदनानि।
अन्यस्य कलत्राणि च दृष्ट्वा विजृम्भते विषादः॥३८४॥] [मू] एगगुरुणो सगासे, तवमणुचिन्नं मए इमेणावि। हद्धी मज्झ पमाओ, फलिओ एयस्स अपमाओ॥३८५॥
[एकगुरोः सकाशे तपोऽनुचीर्णं मयानेनापि।
हा ! धिक् मम प्रमादः फलित एतस्य अप्रमादः॥३८५॥] [मू] इय झूरिऊण बहुयं, कोइ सुरो अह महिड्ढियसुरस्स। भज्जं रयणाणि व अवहिऊण मूढो पलाएइ॥३८६॥
[इति विषद्य बहुकं कश्चित् सुरोऽथ महर्द्धिकसुरस्य।
भार्यां रत्नानि वा अपहृत्य मूढः पलायते॥३८६॥] [मू] तत्तो वज्जेण सिरम्मि ताडिओ विलवमाणओ दीणो। उक्कोसेणं वियणं, अणुभुंजइ जाव छम्मासं॥३८७॥
[ततो वज्रेण शिरसि ताडितो विलपन् दीनः।
उत्कृष्टेन वेदनामनुभुनक्ति यावत् षण्मासान्॥३८७॥] [] ईसाइ दुही अन्नो, अन्नो वेरियणकोवसंतत्तो। ___अन्नो मच्छरदहिओ, नियडीए विडंबिओ अन्नो॥३८८॥
[ईjया दुःखी अन्यः अन्यः वैरिजनकोपसन्तप्तः।
अन्यो मत्सरदुःखितो निकृत्या विडम्बितोऽन्यः॥३८८॥] [मू] अन्नो लुद्धो गिद्धो, य मुच्छिओ रयणदारभवणेसु। अभिओगजणियपेसत्तणेण अइदुक्खिओ अन्नो॥३८९॥
[अन्यो लुब्धो गृद्धश्च मूर्छिता रत्नदारभवनेषु।
अभियोगजनितप्रेष्यत्वेन अतिदुःखितोऽन्यः॥३८९॥] [म] पज्जंते उण झीणम्मि आउए निव्वडंततणुकंपे। तेयम्मि हीयमाणे, जायंते तह विवज्जासे॥३९०॥
[पर्यन्ते पुनः क्षीणे आयुषि निष्पद्यमानतनुकम्पे। तेजसि हीयमाने जायन्ते तथा विपर्यासे॥३९०॥]