________________
भवभावना-३८४
[मू
आजम्मवाहिजरदुत्थवज्जिया निरुवमाइं सोक्खाइं । भुंजंति समं सुरसुंदरीहिं अविचलियतारुन्ना॥३७९॥ [आजन्मव्याधिजरादुःस्थतावर्जिताः निरुपमाणि सौख्यानि। भुञ्जन्ति समं सुरसुन्दरीभिः अविचलिततारुण्याः॥३७९॥] [मू] नाणासत्तीइ तुलंति मंदरं कंपयति महिवीढं। उच्छल्लंति समुद्दा, वि कामरूवाई कुव्वंति ॥ ३८० ॥
[नानाशक्त्या तोलयन्ति मन्दरं कम्पयन्ति महीपीठम्। उच्छालयन्ति समुद्रानपि कामरूपाणि कुर्वन्ति॥३८०॥]
[मू] सच्छंदयारिणो काणणेसु कीलंति सह कलत्तेहिं। अणुणो गुरुणो लहुणो, दिस्समदिस्सा य जायंति ॥३८१॥ [स्वच्छन्दचारिणः काननेषु क्रीडन्ति सह कलत्रैः ।
अणवो गुरवो लघवो दृश्या अदृश्याश्च जायन्ते॥३८१॥] बत्तीसपत्तबद्धाउ विविहनाडयविहीउ पेच्छंता। कालमसंखं पि गमंति पमुइया रयणभवणेसु॥ ३८२॥
[द्वात्रिंशत्पात्रबद्धान् विविधनाटकविधीन् प्रेक्षन्ते।
कालमसङ्ख्यमपि गमयन्ति प्रमुदिता रत्नभवनेषु ॥ ३८२॥]
[अव] इयति गाथां यावत्सुगमाः । नवरमङ्गदो बाहुरक्षकः केयूरस्तु बाह्वाद्याभरणविशेष इति ॥ ३८२॥
[मू
अथ देवानामीदृशानि सुखानि तर्हि कथं संसारे प्रतिपतन्ति ? यतो देवगतिमाश्रित्य तस्याप्युक्तन्यायेन सुखान्वितत्वादित्याह
[मू इअ रिद्धिसंजुयाण वि, अमराणं नियसमिद्धिमासज्ज । पररिद्धिं अहियं पेच्छिऊण झिज्जंति अंगाई ॥ ३८३॥
१०७
[इति ऋद्धिसंयुतानामपि अमराणां निजसमृद्धिमासाद्य। परर्धिमधिकां प्रेक्ष्य क्षीयन्ते अङ्गानि॥३८३॥]
[मू]
उन्नयपीणपयोहरनीलुप्पलनयणचंदवयणाइं।
अन्नस्स कलत्ताणि य, दट्ठूण वियंभइ विसाओ॥३८४॥
१. प्रतिपदं निन्द्यते ? इति हेम. मल. वृत्ति.मु.अ. । अयमेव पाठोऽर्थानुसारित्वात् सम्यक्।