SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ १०६ भवभावना-३७३ [म्] पूओवगरणहत्थो, नंदापोक्खरिणिविहियजलसोओ। सिद्धाययणे पूयइ, वंदइ भत्तीए जिणबिंबे॥३७३॥ [पूजोपकरणहस्तो नन्दापुष्करिणीविहितजलशौचः। ____ सिद्धायतने पूजयति वन्दते भक्त्या जिनबिम्बानि॥३७३॥] [] गंतूण सुहम्मसभं, तत्तो अच्चइ जिणिंदसगहाओ। सीहासणे तहिं चिय, अत्थाणे विसइ इंदो व्व॥३७४॥ [गत्वा सौधर्मसभां ततोऽर्चति जिनेन्द्रसक्थीनि। सिंहासने तत्रैव आस्थाने विशति इन्द्र इव॥३७४॥] [अव] ततः सौधर्मसभायां गत्वा तीर्थकरदंष्ट्राः पूजयन्तीत्यर्थः। शेषा सुगमार्थाः॥३७४॥ तदेवममराणामभिषेकविधिस्तत्कृत्यविधिश्चोक्तः लेशतः, साम्प्रतं तेषामेवोत्पन्नानां यत्स्वरूपं भवति तदभिधित्सुराह[मू] इय सुहिणो सुरलोए, कयसुकया सुरवरा समुप्पन्ना। रयणुक्कडमउडसिरा, चूडामणिमंडियसिरग्गा॥३७५॥ [इति सुखिनः सुरलोके कृतसुकृताः सुरवराः समुत्पन्नाः। रत्नोत्कटमुकुटशिरसञ्चूडामणिमण्डितशिरोऽग्राः॥३७५॥] [म] गंडयललिहंतमहंतकुंडला कंठनिहियवणमाला। हारविराइयवच्छा, अंगयकेऊरकयसोहा॥३७६॥ [गण्डतललिहन्महाकुण्डलाः कण्ठनिहितवनमालाः। हारविराजितवक्षसः अङ्गदकेयूरकृतशोभाः॥३७६।] [म] मणिवलयकणयकंकणविचित्तआहरणभूसियकरग्गा। मुद्दारयणंकियसयलअंगुली रयणकडिसुत्ता॥३७७॥ [मणिवलयकनककङ्कणविचित्राभरणभूषितकराग्राः। मुद्रारत्नाङ्कितसकलाङ्गुलया रत्नकटिसूत्राः।।३७७॥] [मू] आसत्तमल्लदामा, कणयच्छविदेवदूसनेवत्था। वरसुरहिगंधकयतणुविलेवणा सुरहिनिम्माया॥३७८॥ [आसक्तमाल्यदामानः कनकच्छविदेवदूष्यनेपथ्याः। वरसुरभिगन्धकृततनुविलेपनाः सुरभिर्निर्माताः॥३७८॥] १.सहगाओ इति पा. प्रतौ।
SR No.009259
Book TitleBhavbhavna Prakaranam
Original Sutra AuthorHemchandracharya
AuthorVairagyarativijay
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2014
Total Pages248
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy