________________
१०६
भवभावना-३७३
[म्] पूओवगरणहत्थो, नंदापोक्खरिणिविहियजलसोओ। सिद्धाययणे पूयइ, वंदइ भत्तीए जिणबिंबे॥३७३॥
[पूजोपकरणहस्तो नन्दापुष्करिणीविहितजलशौचः। ____ सिद्धायतने पूजयति वन्दते भक्त्या जिनबिम्बानि॥३७३॥] [] गंतूण सुहम्मसभं, तत्तो अच्चइ जिणिंदसगहाओ। सीहासणे तहिं चिय, अत्थाणे विसइ इंदो व्व॥३७४॥
[गत्वा सौधर्मसभां ततोऽर्चति जिनेन्द्रसक्थीनि।
सिंहासने तत्रैव आस्थाने विशति इन्द्र इव॥३७४॥] [अव] ततः सौधर्मसभायां गत्वा तीर्थकरदंष्ट्राः पूजयन्तीत्यर्थः। शेषा सुगमार्थाः॥३७४॥ तदेवममराणामभिषेकविधिस्तत्कृत्यविधिश्चोक्तः लेशतः, साम्प्रतं तेषामेवोत्पन्नानां यत्स्वरूपं भवति तदभिधित्सुराह[मू] इय सुहिणो सुरलोए, कयसुकया सुरवरा समुप्पन्ना। रयणुक्कडमउडसिरा, चूडामणिमंडियसिरग्गा॥३७५॥
[इति सुखिनः सुरलोके कृतसुकृताः सुरवराः समुत्पन्नाः।
रत्नोत्कटमुकुटशिरसञ्चूडामणिमण्डितशिरोऽग्राः॥३७५॥] [म] गंडयललिहंतमहंतकुंडला कंठनिहियवणमाला। हारविराइयवच्छा, अंगयकेऊरकयसोहा॥३७६॥
[गण्डतललिहन्महाकुण्डलाः कण्ठनिहितवनमालाः।
हारविराजितवक्षसः अङ्गदकेयूरकृतशोभाः॥३७६।] [म] मणिवलयकणयकंकणविचित्तआहरणभूसियकरग्गा। मुद्दारयणंकियसयलअंगुली रयणकडिसुत्ता॥३७७॥
[मणिवलयकनककङ्कणविचित्राभरणभूषितकराग्राः।
मुद्रारत्नाङ्कितसकलाङ्गुलया रत्नकटिसूत्राः।।३७७॥] [मू] आसत्तमल्लदामा, कणयच्छविदेवदूसनेवत्था। वरसुरहिगंधकयतणुविलेवणा सुरहिनिम्माया॥३७८॥
[आसक्तमाल्यदामानः कनकच्छविदेवदूष्यनेपथ्याः। वरसुरभिगन्धकृततनुविलेपनाः सुरभिर्निर्माताः॥३७८॥]
१.सहगाओ इति पा. प्रतौ।