________________
१०२
भवभावना-३५२
[v] अह सो उज्जोयंतो, तेएण दिसाओ पवररूवधरो। सुत्तविउद्ध व्व खणेण उट्टिओ नियइ पासाइं॥३५२॥
- [अथ स उद्योतयन् तेजसा दिशः प्रवररूपधरः।
सुप्तविबुद्ध इव क्षणेन उत्थितः पश्यति पार्थानि॥३५२॥ [] सामाणियसुरपमुहो, तत्तो सव्वो वि परियणो तस्स। आगंतुं अभिणंदइ, जयविजएणं कयंजलिओ॥३५३॥
[सामानिकसुरप्रमुखः ततः सर्वोऽपि परिजनस्तस्य।
आगत्याभिनन्दति जयविजयेन कृताञ्जलिकः॥३५३॥] [v] इंदसमा देविड्ढी, देवाणुपिएहिं पाविया एसा। अणु/जंतु जहिच्छं, समुवणयं निययपुन्नेहिं॥३५४॥
[इन्द्रसमा देवर्द्धि: देवानुप्रियैः प्राप्ता एषा।
अनुभुनक्तु यथेच्छं समुपनतं निजकपुण्यैः॥३५४॥] [म] अह सो विम्हियहियओ, चिंतइ दाणं तवं च सीलं वा। किं पुव्वभवे विहियं, मए इमा जेण सुररिद्धी ?॥३५५॥
[अथ स विस्मितहृदयः चिन्तयति दानं तपो वा शीलं वा।
किं पूर्वभवे विहितं मया इयं येन सुरर्द्धिः॥३५५॥] [मू] इय उवउत्तो पेच्छइ, पुव्वभवं तो इमं विचिंतेड़। किं एत्थ मज्झ किच्चं, पढमं ? ता परियणो भणइ॥३५६॥
[इति उपयुक्तः प्रेक्षते पूर्वभवं तत इदं विचिन्तयति।
किमत्र मम कृत्यं प्रथमम् ? तावत् परिजनो भणति॥२५६॥] [म] अट्ठसयं पडिमाणं, सिद्धाययणे तहेव सगहाओ। कयअभिसेया पूएह सामि ! किच्चाणिमं पढमं॥३५७॥
[अष्टशतं प्रतिमानां सिद्धायतने तथैव सक्थीनि।
कृताभिषेकाः पूजयत स्वामिन् ! कृत्यानामिदं प्रथमम्॥३५७||] [अव] सगहाओ। सक्थास्तीर्थकरदंष्ट्रा रत्नमयस्तम्भोपरि हीरकसमुद्गकं क्षिप्त्वा तिष्ठन्ति। ततः सिद्धायतनेऽष्टोत्तरं शतं प्रतिमाणाम, तथा सधर्मसभागतस्तीर्थ
१. तो इति पा. प्रतौ।