SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ १०२ भवभावना-३५२ [v] अह सो उज्जोयंतो, तेएण दिसाओ पवररूवधरो। सुत्तविउद्ध व्व खणेण उट्टिओ नियइ पासाइं॥३५२॥ - [अथ स उद्योतयन् तेजसा दिशः प्रवररूपधरः। सुप्तविबुद्ध इव क्षणेन उत्थितः पश्यति पार्थानि॥३५२॥ [] सामाणियसुरपमुहो, तत्तो सव्वो वि परियणो तस्स। आगंतुं अभिणंदइ, जयविजएणं कयंजलिओ॥३५३॥ [सामानिकसुरप्रमुखः ततः सर्वोऽपि परिजनस्तस्य। आगत्याभिनन्दति जयविजयेन कृताञ्जलिकः॥३५३॥] [v] इंदसमा देविड्ढी, देवाणुपिएहिं पाविया एसा। अणु/जंतु जहिच्छं, समुवणयं निययपुन्नेहिं॥३५४॥ [इन्द्रसमा देवर्द्धि: देवानुप्रियैः प्राप्ता एषा। अनुभुनक्तु यथेच्छं समुपनतं निजकपुण्यैः॥३५४॥] [म] अह सो विम्हियहियओ, चिंतइ दाणं तवं च सीलं वा। किं पुव्वभवे विहियं, मए इमा जेण सुररिद्धी ?॥३५५॥ [अथ स विस्मितहृदयः चिन्तयति दानं तपो वा शीलं वा। किं पूर्वभवे विहितं मया इयं येन सुरर्द्धिः॥३५५॥] [मू] इय उवउत्तो पेच्छइ, पुव्वभवं तो इमं विचिंतेड़। किं एत्थ मज्झ किच्चं, पढमं ? ता परियणो भणइ॥३५६॥ [इति उपयुक्तः प्रेक्षते पूर्वभवं तत इदं विचिन्तयति। किमत्र मम कृत्यं प्रथमम् ? तावत् परिजनो भणति॥२५६॥] [म] अट्ठसयं पडिमाणं, सिद्धाययणे तहेव सगहाओ। कयअभिसेया पूएह सामि ! किच्चाणिमं पढमं॥३५७॥ [अष्टशतं प्रतिमानां सिद्धायतने तथैव सक्थीनि। कृताभिषेकाः पूजयत स्वामिन् ! कृत्यानामिदं प्रथमम्॥३५७||] [अव] सगहाओ। सक्थास्तीर्थकरदंष्ट्रा रत्नमयस्तम्भोपरि हीरकसमुद्गकं क्षिप्त्वा तिष्ठन्ति। ततः सिद्धायतनेऽष्टोत्तरं शतं प्रतिमाणाम, तथा सधर्मसभागतस्तीर्थ १. तो इति पा. प्रतौ।
SR No.009259
Book TitleBhavbhavna Prakaranam
Original Sutra AuthorHemchandracharya
AuthorVairagyarativijay
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2014
Total Pages248
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy