________________
भवभावना-३४५
[मू] वन्नियभवणसमिद्धीओऽणंतगुणरिद्धिसमुदयजुयाई। सुणमाणाण वि सुहयाइं सेवमाणाण किं भणिमो ?॥३४५॥
[वर्णितभवनसमृद्धयोऽनन्तगुणसमृद्धिसमुदययुतानि। ___ शृण्वतामपि सुखदानि सेवमानानां किं भणामः ?॥३४५॥]
[अव] प्राकाररूपा पद्मवरवेदिका विद्यते येष्वित्यर्थः। वृत्तचतुरस्रादिभिर्नानासंस्थानैः कलितानि। शेषं निगूढार्थम्॥३४५॥
निरूपिता लेशतो देवलोकाः। अथ येन कृतेन जीवास्तेषूत्पद्यन्ते। तदाह[मू] छउमत्थसंजमेणं, देसचरित्तेणऽकामनिज्जरया। बालतवोकम्मेण य, जीवा वच्चंति दियलोयं॥३४६॥
[छद्मस्थसंयमेन देशचारित्रेणाकामनिर्जरया।
बालतपःकर्मणा च जीवा व्रजन्ति देवलोकम्॥३४६॥] [अव] छद्मस्थानां संयमः तेन जीवा देवलोकं व्रजन्ति। निवृत्तछद्मानो जीवा मोक्षमेव यान्ति इति छद्मस्थ-संयमग्रहः। तथा देशविरत्याकामस्यानभ्युपगमवतो निर्जरतयाकामनिर्जरया बालतपःकर्मणा च देवलोकं जीवा गच्छन्ति।
अथ क्रमेणोदाहरणानि प्राह[म] सेयवियानरनाहो, सेट्ठी य धणंजओ विसालाए। जंबूतामलिपमुहा, कमेण एत्थं उदाहरणा॥३४७॥ __[श्वेतम्बिकानरनाथः श्रेष्ठी च धनञ्जयो विशालायाम्।
जम्बुकतामलीप्रमुखाः क्रमेणात्रोदाहरणानि।।३४७॥] [अव] छद्मस्थसंयमेन श्वेताम्बिकानरनाथो दिवमुपययौ। देशविरत्या तु धनञ्जयः श्रेष्ठी। अकामनिर्जरया जम्बुकः शृगालः। बालतपःकर्मणा तामलिश्रेष्ठी। प्रमुखग्रहणेनामी, अनन्ताः सर्वत्रान्येऽपि द्रष्टव्याः। अथ क्रमेणैतेषां कथानकानि तेषु प्रथमं
_श्वेताम्बिकाराजकथा] यथा श्वेताम्बिकापुर्यां विजयो राजा। सागरमित्रः श्रेष्ठी। स एकदा जलधौ धनार्जनाय पोतेन व्रजन् मार्गे क्वापि द्वीपे शून्येऽनलग्रहणार्थमुत्तीर्णः। तत्र निरुपमरूपं बालकं गृहीत्वा स्वपुरे क्रमेणायातः। तस्य बालकस्य सागरदत्त इति नाम कृतम्।