________________
भवभावना-३४४
[अव] यस्मात्तिर्यल्लोके, बहिरेतानि [न] भवन्तीत्यर्थः।।३४१॥
अथ सङ्ख्यया वैमानिकदेवानां विमानानि निरूपयितुमाह[] तेवीसाहिय सगनउइसहस्स चुलसीइसयसहस्साइं। वेमाणियदेवाणं, होति विमाणाई सयलाई॥३४२॥
[त्रयोविंशत्यधिकानि सप्तनवतिसहस्राणि चतुरशीतिशतसहस्राणि।
वैमानिकदेवानां भवन्ति विमानानि सकलानि॥३४२॥] [अव] एतानि यथाक्रमं सौधर्मादिषु इत्थं ज्ञेयानि। बत्तीसट्ठावीसा, बार अडचउरो सयसहस्सा य। चत्ता चत्तालीसा, छच्च सहस्सा सहस्सारे। (बृहत्सङ्ग्रहणी-९२) आणयपाणयकप्पे, चत्तारिसयारणाचुए तिन्नि। सत्त विमाणसयाई, चउसु एएसु कप्पेसु॥ (त्रै.दी.-३१०,१५८) सत्त विमाणसयाई, चउसु एएसु कप्पेसु॥ (त्रै.दी.-३१०,१५८) एकारसोत्तर हिट्ठमए सत्तोत्तरंच मज्झिमए। सयमेगं उवरिमए, पंचेव अणुत्तरविमाणे॥
एतैः सर्वैर्मिलितैर्यथोक्तसङ्ख्या भवति। अथ एतेषामेव विस्तरादिस्वरूपमाह[म] संखेज्जवित्थराइं, होंति असंखेज्जवित्थराइंच। कलियाई रयणनिम्मियमहंतपासायपंतीहिं॥३४३॥
[सङ्ख्येयविस्तराणि भवन्त्यसङ्ख्येयविस्तराणि च।
कलितानि रत्ननिर्मितप्रासादमहापङ्क्तिभिः॥३४३॥] [म धयचिंधवेजयंतीपडायमालाउलाइं रम्माइं। पउमवरवेइयाई, नाणासंठाणकलियाई॥३४४॥
[ध्वजचिह्नवैजयन्तीपताकामालाकुलानि रम्याणि। पद्मवरवेदिकानि नानासंस्थानकलितानि॥३४४॥]
१. पण्णा इति मु. अ. २. द्वात्रिंशदष्टाविंशतयः द्वादशाष्टौ च चत्वारि च शतसहस्राणि। चतुश्चत्वारिंशत् षट् च सहस्राणि सहस्रारे।।
आनतप्राणतकल्पयोः चत्वारि शतान्यारणाच्युतयोः त्रिणि। तत्र विमानशतानि चतुःस्वप्येतेषु कल्पेषु।। एकादशोत्तरमधस्तने सप्तोत्तरं च मध्यमके। शतमेकमुपरिमके पञ्चैवानुत्तरविमाने॥