________________
भवभावना-३३७
[मू] दारपडिदारतोरणचंदनकलसेहिं भूसियाइंच। रयणविणिम्मियपुत्तलियखंभसयणासणेहिं च॥३३१॥
द्वारप्रतिद्वारतोरणचन्दनकलशैर्भूषितानि च।
रत्नविनिर्मितपुत्तलिकास्तम्भशयनासनैश्च॥३३१॥] [म] कलिहाइ रयणरासीहि दिप्पमाणाइ सोमकंतीहि। सव्वत्थ विइन्नदसद्धवन्नकुसुमोवयाराइं॥३३२॥
[कलितानि रत्नराशिभिर्दीप्यमानानि सौम्यकान्तिभिः।
सर्वत्र विकीर्णदशार्धवर्णकुसुमोपचाराणि॥३३२॥] [मू] बहुसुरहिदव्वमीसियसुयंधगोसीसरसनिसित्ताई। हरिचंदणबहलथबक्कदिन्नपंचंगुलितलाई॥३३३॥
[बहुसुरभिद्रव्यमिश्रितसुगन्धगोशीर्षरसनिषिक्तानि।
हरिचन्दनबहलस्तबकदत्तपञ्चाङ्गुलितलानि॥३३३॥] [मू] डझंतदिव्वकुंदुरुतुरुक्ककिण्हगुरुमघमघंताई। वरगंधवट्टिभूयाइं सयलकामत्थकलियाई॥३३४॥
[दह्यमानदिव्यकुन्दुरुतुरुष्ककृष्णागरुमघमघायमानानि।
वरगन्धवर्तिभूतानि सकलकामार्थकलितानि॥३३४॥] [म] पुक्खरिणीसयसोहिय, उववणउज्जाणरम्मदेसेसु। सकलत्तामरनिव्विवरविहियकीलाससहस्साइं॥३३५॥
[पुष्करिणीशतशोभितोपवनोद्यानरम्यदेशेषु।।
सकलत्रामरनिर्विवरविहितक्रीडासहस्राणि॥३३५॥] [मू] ठाणट्ठाणारंभियगेयज्झुणिदिन्नसवणसोक्खाई। वज्जंतवेणुवीणामुइंगरवजणियहरिसाइं॥३३६॥
[स्थानास्थानारब्धगेयध्वनिदत्तश्रवणसौख्यानि।
वाद्यमानवेणुवीणामृदङ्गरवजनितहर्षाणि।।३३६॥] [म] हरिसुत्तालपणच्चिरमणिवलयविहसियऽच्छरसयाई। निच्चं पमुइयसुरगणसंताडियदुंदुहिरवाइं॥३३७॥
[हर्षोत्तालप्रनृत्यन्मणिवलयविभूषिताप्सरःशतानि। नित्यं प्रमुदितसुरगणसन्ताडितदुन्दुभिरवाणि।।३३७॥]