________________
९२
[मू] दसविहभवणवईणं, भवणाणं होंति सव्वसंखाए । कोडीओ सत्त बावत्तरीए लक्खेहिं अहियाओ॥३२७॥
भवभावना-३२७
[दशविधभवनपतीनां भवनानां भवन्ति सर्वसङ्ख्यया। कोट्यः सप्त द्विसप्तत्या लक्षैरधिकाः॥३२७॥]
[अव] भवनपतयश्च दशधा भवन्ति । तेषां भवनानां द्विसप्ततिलक्षाधिकाः सप्त कोटयो भवन्ति। तेषां भवनपतीनां दशधात्वमित्थं भावनीयम्।
असुराना सुवन्ना', विज्जू अग्गी अदीव' उवहीँ आ दिसिं पवण ं थणिअ॰ दसविह, भवणवई तेसि दुदुइंदा ॥ (बृहत्सङ्ग्रहणी-१९)
दसभेआ हुंति भवणवइत्ति ॥ ३२७॥ अथ भवनानां एवं संस्थानादिस्वरूपमाह
[मू] ताइं पुण भवणाई, बाहिं वट्टाइं होंति सयलाई । अंतो चउरंसाई, उप्पलकन्नियनिभा हेट्ठा ॥ ३२८ ॥ [तानि पुनर्भवनानि बहिर्वृत्तानि भवन्ति सकलानि। अन्तः चतुरस्राणि उत्पलकर्णिकानिभानि अधः॥३२८॥]
[मू] सव्वरयणामयाई, अट्टालयभूसिएहिं तुंगेहिं । जंतसयसोहिएहिं, पायारेहिं व गूढाई ॥ ३२९॥
[सर्वरत्नमयानि अट्टालकभूषितैस्तुङ्गैः। यन्त्रशतशोभितैः प्राकारैरिव गूढानि ॥ ३२९॥]
[मू] गंभीरखाइयापरिगयाइं किंकरगणेहिं गुत्ताई' । दिप्पंतरयणभासुरनिविट्ठगोउरकवाडाइं॥३३०॥
[गम्भीरखातिकापरिगतानि किङ्करगणैर्गुप्तानि ।
दीप्यमानरत्नभास्वरनिविष्टगोपुरकपाटानि॥३३०॥]
१. असुरा१ नाग२ सुवन्ना३ विज्जू४ अग्गी५ अ दीव६ उदही७ अ दिसि८ वाउ तहा९ थणिआ१० दसभेआ हुंति भवणवई।। इति हेम. मल. वृत्तौ । तथा स्तनिता दशभेदा भवन्ति भवनपतयः।।
२. गुत्ताहि इति पा. प्रतौ।