________________
ॐ आं क्रों हीं कुष्माण्डिनी देव्यै इदं अध्यं गृहाण-गृहाण स्वाहा।
काशीपुरीश नृपभूषण विश्वसेन, नेत्रप्रियं कमठशाठ्यविखण्डनेनं। पद्माहिराज विबुधब्रज पूजनाङ्क, वन्देऽर्चयामि शिरसा नतमौलिनीतः।।23।।
ऊँ ह्रीं पार्श्वनाथ जिनेन्द्राय अयं निर्वपामीति स्वाहा।
सव्यै तराभ्यामुपरि स्थिताभ्यां, यो वासुकीपाशवरौ पराभ्याम्।
धत्तेतमेनं फणिमौलिचूलं, पाश्वेशयक्ष धरणं धिनोमि।।23।। ऊँ आं क्रों ह्रीं पार्श्वजिनस्य शासनयक्ष धरणेन्द्राय इदं अध्यं गृहाण-गृहाण स्वाहा।
पाशाद्यन्विषड्भुजारिजयदा, ध्याता चतुर्विंशतिं, शंखास्यादि युवान्करांस्तु दधती, या क्रूरशान्त्यर्थदा।
शान्त्यै सांकुशवारिजाक्षमणिसद्दानैश्चतुभिः करै
र्युक्ता तां प्रयजामि पार्श्वविनतां पद्मस्थ पद्मावतीम्।।23।। ॐ आं क्रों ह्रीं पाश्र्वजिनस्य शासनयक्षि पद्मावतीदेव्यै इदं अध्यं गृहाण-गृहाण स्वाहा।
सिद्धार्थभूपतिगणेन पंरस्क्रियायामानन्द ताण्डवविधौ स्वजनुः शशंसे। श्री श्रेणिकेन सदसि ध्रुवभूपदाप्त्यै, यज्ञेऽर्चयामि वरवीरजिनेन्द्रमस्मिन्।।24।।
ऊँ ह्रीं महावीर जिनाय अयं निर्वपामीति स्वाहा।
बिभर्ति यो मूर्धनि धर्मचक्रं, फलं च वामेन वरं परेण।
करेण तं सेवितवर्धमानं, मातंगयक्ष महितं महामि।।24।। ॐ आं क्रों ह्रीं महावीरजिनस्य शासनयक्ष मातंगाय इदं अध्यं गृहाण-गृहाण स्वाहा।
390